SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रत्याख्यानाध्ययनम् - ६ ३१९ धर्मदेशना दिना प्रेरयन्तीति जापकाः, तेभ्यः । 'विनाण' स्वय ससारौघ तीर्णास्तेभ्यः । 'तारयाण' तारयन्त्यन्यानिति तारकास्तेभ्यः | 'बुद्धाण' बुद्धेभ्यः =स्वय बोध प्राप्तेभ्यः । ' वोsयाण' बोधयन्त्यन्यानिति बोधकास्तेभ्यः । 'मुत्ताण' अमोचित स्वय कर्मपञ्चरादिति मुक्तास्तेभ्य: । 'मोयगाण' मुच्यमानानन्यान् प्रेरयन्तीति मोचकास्तेभ्यः । 'सञ्चन्नूण' सर्वे सकलद्रव्य-गुण- पर्यायलक्षण वस्तुजात याथातथ्येन जानन्वीति सर्वज्ञास्तेभ्यः । ' सव्वदरिसीण' सर्व= समस्तपदार्थस्वरूप सामान्येन द्रष्टु शील येषा ते सर्वदर्शिनस्तेभ्यः । ' सिव' शिव निखिलोपद्रवरहिताखाच्छित्र ( कल्याण ) मयम्, स्थानमित्यस्य विशेषणमिदम्, शिवादीना सर्वेषा द्वितीयान्तानामग्रेतनेन 'सम्प्राप्तेभ्य' इत्यनेन सम्बन्धः । 'अयल' अचलम् = खाभाविकप्रायोगिकचलन क्रियाशून्यम् । 'अरुय' अरुजम् - अविद्यमाना रजा यस्मिंस्तत्, तनात्मनामविद्यमानशरीरमनस्क्खादाधिव्याधिरहितमित्यर्थः । ' अणत' अविद्यमानोऽन्तो नाशो यस्य तत् । अत एव 'अक्खय' नास्ति लेशतोऽपि क्षयो यस्य तत्- अविनाशीत्यर्थः । ' अन्वावाह ' न विद्यते व्यावाधा=पीडा द्रव्यतो भावतथ यत्र तत् । 'अपुणरावित्ति' अविद्यमाना पुनरावृत्ति = ससारे पुनरवतरण यस्मात् तत्, यत्र गला न कदाचिदप्यात्मा विनिवर्त्तते, समाम्नातमन्यत्रापि - ' न स पुनरावर्त्तते न स पुनरावर्त्तते' इति । इत्थमुक्तशिवत्वादिविशेषणविशिष्टम् 'सिद्धिगइनाम प्रेय' सिद्धिगतिरिति को स्वय जीतने वाले और दूसरों को जीताने वाले । भवसमुद्र को स्वय तैरने वाले और दूसरों को तिराने वाले । स्वय बोध को प्राप्त करने वाले और दूसरों को प्राप्त कराने वाले । स्वय मुक्त होने वाले और दूसरे को मुक्त कराने वाले । सर्वज्ञ, सर्वदर्शी तथा निरुपद्रव, निश्चल, कर्मरोगरहित, अनन्त, अक्षय, बाधारहित, पुनरागमनरहित, ऐसे सिद्धिस्थान अर्थात् मोक्ष को प्राप्त सिद्ध શત્રુઓને પોતેજ જીતવાવાળા અને ખીલને જીતાવવાવાળા ભવસમુદ્રને પેાતે તરવાવાળા અને બીજાને તારવાવાળા, લય મેધ પ્રાપ્ત કરનારા અને ખીજાને બાધ પ્રાપ્ત કરાવનારા, સ્વયં મુકત થવાવાળા અને બીજાને મુકત કરનારન सर्वज्ञ, सर्वदर्शी तथा निरुपद्रव, निश्चल, उर्मरोग रहित अनन्त, अक्षय, १ - जापका- 'जि' धातोर्णो 'क्रीड्जीणा ' - मित्यात्वे ण्यन्ताण्ण्वुल् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy