SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ आवश्यकत्रस्य वरचातुरन्तचक्रमिव-धर्मवरचातुरन्तचक्र तेन वर्तितु वर्तयितु वा शीलमेषामिति । 'दीवो' द्वीपः ससारसमुद्रे निमज्जता द्वीपतुल्यसात् , 'ताण' त्राण-कर्मकर्थिताना भव्याना रक्षणसक्षणः, अत एव तेपा 'सरणगई' शरणगतिःआश्रयस्थानम् , 'पइटाण' प्रतिष्ठानकालत्रयेऽप्यविनाशित्वेन स्थितः, 'दीवो'इत्यादीनि 'पइट्टा' इत्यन्तानि सौनत्वाचतुर्थ्यर्थे प्रथमैकवचनान्तानि, 'त्राण'मिति नपुममत्व 'प्रतिष्ठे'-ति स्त्रीत्व च भगवत. सर्वशक्तिमत्वमदर्शनाय । 'अप्पडिहयवरनाणदसणधराण' प्रतिहत-भियायावरणस्खल्ति, न प्रतिहतमपतिहत ज्ञान च दर्शन चेति ज्ञानदर्शने, वरे श्रेष्ठे च ते ज्ञानदर्शने वरज्ञानदर्शने केवलज्ञानकेवलदर्शने अपतिहते वरज्ञानदर्शने-अपतिहतवरज्ञानदर्शने, धरन्तीति धरा' अप्रतिहतवरज्ञानदर्शनयोधरा'-अप्रतिहतवरज्ञानदर्शनधरा आवरणरहितकेवलज्ञान केवलदर्शनधारिणस्तेभ्यः । 'विअट्टछउमाण' डायते-आरियते केवलज्ञानकेवलदर्शनावात्मनोऽनेति छद्म-धातिकमवृन्द ज्ञानावरणीयादिरूप वा कर्मजातम्, व्यारत्त-निवृत्त छद्म येभ्यस्ते व्यावृत्तच्छयानम्तेभ्यः । 'जिणाण' जिनेभ्यः= स्वय-राग-द्वेप-शत्रुजेतभ्यः । 'जावयाण' जापयन्ति जयन्त भव्यजीवगण लवण समुद्र है सीमा जिसकी ऐसे भरतक्षेत्र पर एकशासन राज्य करता है। ससार समुद्रमे डूबते हुए जीवोंके एक मात्र आश्रय होने से द्वीप समान, कर्मों से सत्रस्त भव्य जीवों की रक्षामे दक्ष होने से त्राणरूप, उनको शरण देने के कारण शरणगति-आश्रयस्थान । तीनों कालमें अविनाशी स्वरूपवाले होने से प्रतिष्ठानरूप। आवरण रहित केवलज्ञान केवलदर्शन के धारक। ज्ञानावरणीय आदि कर्मों का नाश करने वाले । राग-द्वपरूप शत्रु પૂર્વ-દક્ષિણ-પશ્ચિમ દિશામાં લવણ મમુદ્ર છે સીમા જેની એવા ભરત ક્ષેત્ર પર એકશાસન રાજ્ય કરે છે તે સારસમુદ્રમાં ડૂબતા અને એકમાત્ર આશ્રય હેવાથી દ્વીપ સમાન, કર્મોથી સ તાપ પામેલા ભવ્ય ની રક્ષામા દક્ષ હેવાથી (કુશળ હોવાથી) ત્રાણરૂપ, તેઓને શરણુ દેવાવાળા હેવાથી શરણાગતિ-આશ્રયસ્થાન ત્રણે કાલમા અવિનાશી સ્વરૂપવાળા હોવાથી પ્રતિષ્ઠાન રૂપ આવરણરહિત કેવલજ્ઞાન કેવલ ર્શનના ધારક જ્ઞાનાવરણીય આદિ કર્મોને નાશ કરવાવાળા. રાગ-દેવરૂપ
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy