SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ३१४ आवश्यक सूत्रस्य 9 " लोकालोकयोरुभयोर्ग्रहण, तेन लोकस्य = लोकालोकलक्षणस्य सकलपदार्थस्य प्रद्योतः - लोकालोकमधोतस्त कर्त्तुं शील येषा ते लोकालोकमतकराः = सर्वलोकप्रकाशकरणशीलास्तेभ्यः, ताच्छील्ये कर्तरि टः प्रत्ययः । ' अभयदयाण' न भयमभय भयानामभावो वा अभयमक्षोभलक्षण आत्मनोऽनस्थाविशेषो मोक्षसाधनभूतमुत्कृष्टधैर्यमिति यावत् दयन्ते ददतीति दयाः २, अभयस्याभय वा दयाः अभयदयाः, यद्वा-अभयाभयविरहिता दया= सर्वजीवसङ्कट प्रतिमोचनस्वरूपाऽनुकम्पा येषा तेऽभयदयास्तेभ्यः । 'चक्सुदयाण' चक्षुः ज्ञान निखिलवस्तुतत्वावभासकतया चक्षु. सादृश्यात्, तस्य दयाः दायका क्षुर्दयास्तेभ्य., यथा हरिणादिशरण्येऽरण्ये लुण्टाकलुष्टितेभ्यः पट्टिकादिदानेन चक्षूपि पिधाय हस्तपादादि बद्ध्वा तैर्गर्ते पातितेभ्य कश्चित्पट्टिकायपनोदनेन चक्षुर्दवा मार्गे (प्रकाश) से समस्त लोकालोक के प्रकाश करने वाले । मोक्ष के साधक, उत्कृष्ट धैर्यरूपी अभय को देनेवाले, अथवा समस्त प्राणियों के सकट को छुडानेवाली दया (अनुकम्पा ) के धारक । ज्ञान नेत्र के दायक, अर्थात् जैसे किसी गहन वनमें लुटेरों से लूटे गये और आखों पर पट्टी बाधकर तथा हाथ-पैर पकडकर गड्ढे में गिराये गये पथिक के सब बन्धनो को तोडकर कोई दयालु नेत्र खोल देता है, इसी प्रकार भगवान भी ससाररूपी अपार कान्तार લેક અને અલાક બન્નેનુ ગ્રહણ કરેલું છે, ખેટલા માટે કેવળજ્ઞાન રૂપી આલેાક (પ્રકાશ) થી સમસ્ત લેાકાલેાકના પ્રકાશ કરવાવાળા મેાક્ષના સાધક, ઉત્કૃષ્ટ ધૈયરૂપી અભયના દેવાવાળા, અથવા સમસ્ત પ્રાણીએના કટને છેડાવવાવાળી દયા (અનુકમ્પા)ના ધારક જ્ઞાન નેત્રના આપવાવાળા, અર્થાત્ જેમ ફાઇ ગાઢ વનમા લુટારાથી લુટામેલા અને નેત્ર ઉપર પાટા ખાધીને તથા હાથ પગને પકડીને ગહુરા ખાડામાં ફેકી દીધા હૈાય તેવા મુમાને કાઈ દયાળુ માણુસ આવીને તેના તમામ બધના તેડીને નેત્રને ખેલી આપે છે, એ પ્રમાણે ભગવાન પણ સ સાર રૂપી વિષમ વનમા રાગ-દ્વેષ રૂપી લુટારાઓથી જ્ઞાનાદિ ગુણુ લુટાએલા १ - ' अविघ्न' - मित्यादिवदभावार्थ कनमा 'अव्यय विभक्ती' -स्यव्ययीभाव" । २- 'दया' - पचादेराकृतिगणत्वादच् । ३- अव्ययीभावपक्षे पष्ट्या 'नाव्ययीभावादतोऽस्वपश्वम्या' इत्यमादेश |
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy