SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रत्याख्यानाध्ययनम्-६ प्रदर्शयति, तथा भगवन्तोऽपि भवाऽरण्ये रागद्वेपलुण्टा कलुष्टिताऽऽत्मगुणधनेभ्यो दुराग्रहपट्टिकाच्छादितज्ञानचक्षुभ्य मिथ्यात्वोन्मार्गे पातितेभ्यस्तदपनयनपूर्वक ज्ञानचक्षुर्दत्त्वा मोक्षमार्गे प्रदर्शयन्ति । एतदेव भगयन्तरेणाऽऽह - 'मग्गदयाण' मार्गः = सम्यग्रत्नत्रयलक्षणः शिवपुरपथ, यद्वा विशिष्टगुणस्थानावापकः क्षयोपशमभावो मार्गस्तस्य दया: = दातारस्तेभ्यः । ' सरणदयाण' शरण = परित्राण, कर्मरिपुवशीकृततया व्याकुलाना प्राणिना रक्षणस्थान वा तस्य दयास्तेभ्यः । 'जीवदयाण' जीवेपु = एकेन्द्रियादिसमस्तप्राणिषु दया= सङ्कटमोचनलक्षणा येषामिति, यद्वा जीवन्ति मुनयो येन स जीवः =सयमजीवित तस्य दयास्तेभ्यः । 'वम्मदयाण' धर्म = दुर्गतिमपतज्जन्तु संरक्षणलक्षणः श्रुतचारित्रात्मकस्तस्य दया ३१५ (अरण्य) मे राग-द्वेपरूप लुटेरो से ज्ञानादि गुण लुटाये हुए तथा कदाग्रह रूप पट्टे से ज्ञाननेत्र को ढक कर मिथ्यात्व के गड्ढे में गिराये हुए उन भव्य जीवो के उस कदाग्रह रूप पट्टे को दूर कर उन्हे ज्ञान नेत्र देने वाले, अतएव सम्यक्रत्नत्रयस्वरूप मोक्ष मार्ग, अथवा विशिष्ट गुण को प्राप्त कराने वाला क्षयोपशमभाव रूप मार्ग को देनेवाले, कर्मशत्रुओ से दुखित प्राणियों को शरण (आश्रय देनेवाले, पृथिव्यादि पजीवनिकाय में दया रखने वाले, अथवा मुनियों के जीवनाधारस्वरूप सघमजीवित को देनेवाले, सम- सवेग आदि के प्रकाशक, अथवा जिनवचन मे रुचि को देनेवाले, दुर्गति मे पडते हुए प्राणियों के धारक, अथवा श्रुत- चारित्र रूप धर्म को देनेवाले, धर्म के उपदेशक, धर्म के नायक अर्थात् તથા કદાગ્રહ રૂપી પાટા ખાધી જ્ઞાનનેત્રને ઢાકીને મિથ્યાત્વ રૂપ ખાડામા નાખેવા તે ભવ્ય જીવેાના કદાગ્રહ રૂપ પાટાને દૂર કરી તેમને જ્ઞાનનેત્ર આપવાવાળા, એટલે કે સમ્યક્ રત્નત્રયસ્વરૂપ મેક્ષમાર્ગ, અથવા વિશિષ્ટ ગુણ પ્રાપ્ત કરાવનાર યૈપશમ ભાવ રૃપ મા ના માપવાવાળા કશત્રુઓથી ૬ ખિત પ્રાણીઓને શણુ-આશ્રય દેનારા, પૃથ્વી આદિ ષડ્ઝનિકાયમા દયા રાખવાવાળા, અથવા સુનિયેાના જીવનાધાર સ્વરૂપ સયમજીવનના દેવાવાળા સમસવેગ આદિના પ્રકાશક, અથવા જિનવચનમા રુચિ આપનારા, દુર્ગતિમા પડતા જીવેને ધારણ કરનાર, અથવા શ્રુત-ચારિત્ર રૂપ ધર્મના દેવાવાળા ધર્મ ઉપદેશક ધર્મના નાયક અર્થાત્ પ્રવર્ત્તક ધર્મના સારથી
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy