SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ मुनितोषणी टीका, प्रतिक्रमणाभ्ययनम् - ४ २८५ चतुर्विंशतिसख्यकान् ' जिणे' जिनान् रागद्वेषादिकर्मशत्रुजेतॄन् ‘चन्दे' वन्दे= स्तौम्यभिवादये च । चतुर्विंशतिजिनवन्दनयाऽ ययनसमापन मङ्गलार्थम् ॥ ० २२ ॥ इति श्रीविश्वविख्यात - जगवल्लभ - प्रसिद्धवाचक - पञ्चदशभाषा+लितललितकलापाऽऽलापक-प्रविशुद्धगद्यपद्यनेकग्रन्थनिर्माण - वादिमानमर्दक- श्रीशाहूउनपतिकोल्हापुरराजमदत्त 'जैनशास्त्राचार्य' - पदभूपित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म दिवाकर - पूज्यश्रीघासीलाल- प्रतिविरचिताया श्रीश्रमणसूत्रस्य मुनितोपण्याख्याया व्याख्याया चतुर्थ प्रतिक्रमणाख्यमध्ययन समाप्तम् ॥ ५ ॥ इत्यादि रूप) करके तीन करण और तीन योग से निर्मल बना हुआ मैं चौबीसों जिनेश्वरों को नमस्कार करता हूँ || || सू० २२ ॥ ॥ इति चतुर्थ अध्ययन सम्पूर्ण ॥ અને ત્રણ ચેગથી નિ`લ અનેલે! હુ ચાવીસ જિનેશ્વરાને નમસ્કાર કરૂ છુ (સૂ॰ ૨૨) તિ ચાથુ અધ્યયન સપૂર્ણ
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy