SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ - - २८४ आवश्यमूत्रस्य काचन क्रिया नास्ति तनास्तिर्भग्न्तीपरः प्रयोकव्य' इति वैयाकरणसिद्धान्तात् । 'केणवि' केनापि सह, सहार्थे वृतीया, ननु सहशब्दस्य तदर्थकशब्दा न्तरस्य वा प्रयोगाभावेन कथ सहार्थे वतीयेति चेन्मैत्रम् , 'पृथग्विनानानामिस्त तीयाऽन्यतरस्या'-मित्यादाचित्र 'सहेनाऽभधाने' इतिन्यासेनेवः योगार्थलाभे सिद्धे 'सहयुक्तेऽधाने' इत्यत्र युक्तग्रहण 'सहशब्दाभावेऽपि तदर्थमात्रसत्वेऽपि ठतीये'-ति वोधनार्थम् , अत एव 'वृद्धो यूने'-त्यादयो निर्देशा अपि सग च्छन्ते, एतेन 'वीरो युभ्यति कर्मभिः' इत्यादिषु तृतीया क्थमिति प्रत्युक्तमि त्यलमिहातिप्रसङ्गेन, 'मज्झ' मम, 'वेर' वैर-विरोध', 'न' नहि अस्ती तीहापि पूर्ववदध्याहृत ज्ञेयम् । उक्तः क्षमापणापूर्वको मैत्रीभाव., सम्पति मङ्गल मयमुपसहारमाह--'एवमह' एवम् उनः प्रकारैः अहमित्यात्मनिर्देशे, 'सम्म' सम्यक् यथावत् सम्यगित्यस्य सर्वैः क्तान्तैः सह सम्बन्धः, 'आलोइय' आलोच्य आलोचनाविषयीकृत्य, 'निदिय' निन्दित्वा स्वसाक्षिक सम्य विनिन्ध, 'गरहिय' गहित्वा गुरुसाक्षिक सम्यग्विनिन्ध, 'दुगुछिय' जुगुप्सित्वा 'घिड्मा पापकर मूढधिय' मित्यादिभर्त्सनापूर्वक निन्दित्वा, 'तिवि हेण' त्रयो विधामकारा यस्य स त्रिविधस्तेन त्रिप्रकारेण वाड्-मन'-कायलक्षणेन कृत-कारिता-ऽनुमोदित-लक्षणेन चेत्यथ । 'पडिकतो' प्रतिक्रान्तम्क्षालितारिखलातिवारमलतया परमशुचित्यमान , 'चउच्चीस' चतुर्विंशतिम्क्षमा करे, क्यो कि सब जीवों के साथ मेरा मित्रभाव है, किसी के भी साथ वैरभाव नहीं है। इस तरह विधिपूर्वक आलोचना, निन्दा, गीं और जुगुप्सा (पापकारी मुझ मृढात्मा को धिक्कार है તે સર્વ જી મારા અપરાધની ક્ષમા કરે, કારણ કે સર્વ સાથે મારે મિત્રભાવ છે, કોઈની સાથે મારે વૈરભાવ નથી એ પ્રમાણે વિધિપૂર્વક આચના, નિન્દા, ગઈ અને જુગુપ્સા (પાપકારી મારા મૂઢાત્માને ધિકકાર છે ઈત્યાદિ રૂ૫) કરીને ત્રણ કરણ २-भवन्तीपर लट्परः भवन्तीति ल्ट सज्ञा पूर्वाचार्याणाम् । ३-युध धातोरात्मनेपदित्वाधुभ्यतीति युमिन्छतीति क्पनिति सिदातकौमुदी।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy