SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रतिक्रमणाध्ययनम्-४ अतएव, 'अक्खयाचारचरिता' आचारः = आधाकर्मादिदोपपरित्यागः, चारित्र = सामायिकादि, आचारच चारित्र चेत्याचारचारित्रे, अक्षते = अखण्डिते आचारचारित्रे येषा ते - अक्षताऽऽचारचारित्राः देशतः सर्वतश्चाऽविप्लुताऽऽचारचारित्रा इत्यर्थः । सम्प्रत्युपसजिहीर्षयाऽऽह - ' ते सव्वे' तान् सर्वान्गताँस्तन्निर्गताँश्च जिनकल्पिकादीन् साधून 'सिरसा ' शिरसा = करशिरः सयोगेनेति भावः, अग्रे ' मत्थएण' ( मस्तकेन ) इत्यस्योपादानात्, 'मणसा' मनसा = हृदयेन, 'मत्यण' मस्तकेन शिरसा नतेनेति शेष', अतएव 'सिरसा ' ' मत्थएण' इत्यनयो' पर्यायत्वेऽपि न पौनरुक्त्त्यम्, यत्तु पौनरुक्तचभयाद्गडुलिकामवादेण वा 'मत्थण वदामि' इति वाचा वदेदिति व्याख्यान तदत्यन्ताऽसामजस्यात्सूत्राक्षराभिमायापरिज्ञानाद्वा विद्वदश्रदेयमेवेति सहृदयाः प्रमाणम् । न च - 'सिरसा ' इत्यनेन कायिकस्य ' मणसा' इत्यनेन मानसिकस्य च वन्दनस्योक्तौ वाचिकस्यापि तस्योपादानमावश्यकमेवेति युक्तमेवेति वाच्यम्, 'तान् सर्वान् शिरसा मनसा मस्तकेन वन्दे' इत्युक्तो वाचिकवन्दनम्याऽर्थापत्तिलभ्यत्वात् नहि वाक्प्रयोग विनैत्रमुक्ति: समस्तीत्यास्ता वापत् । इत्थ सर्वसाधून भिवन्द्य निखिप्राणिजातक्षमापणपूर्वक मैत्रीमभिव्यक्ति- 'सव्य०' इति 'सव्वजीवे' सर्वे च ते जीवाः सर्वजीवास्तान् क्षुद्रक्षुद्रेतराखिलमाणिनः, 'खामेमि' क्षमयामि = सर्वेभ्यो जीवेभ्य, क्षमामभिकाङ्क्षामीत्यर्थ, 'सव्वे जीवा' सर्वे जीवाः 'मे' मम अज्ञानादिवशाज्जातमपराधमितिशेषः 'खमतु' क्षमेरन् । 'मे' मम, 'सव्वभूएस' सर्वभूतेषु, 'मित्ती' मैत्री = मित्रभाव अस्तीत्यध्याहियते, 'यत्र २८३ इस प्रकार सन्त मुनिराजों को वन्दना करके समस्त जीवों की क्षमापनापूर्वक मित्रभावना प्रकट करते हैं— 'मे सब जीवों से अपने अपराध की क्षमा मागता है और वे सभी मेरे अपराध की એ પ્રમાણે સન્ત મુનિરાજોને વદના કરીને સમસ્ત જીવેની ક્ષમાપના ક મિત્રભાવના પ્રગટ કરે છે હુ સ છવા પાસે મારા પરાધની ક્ષમા માગુ છુ, અને टि० १ - समस्ति = सभवति ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy