SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ २७६ आवश्यक सूत्रस्य नाशित प्रत्याख्यात च= पूर्वकृतस्याऽतिचारस्य निन्दया, भविष्यतोऽकरणेन च निराकृत पापकर्म = पापानुष्ठान येन स प्रतिहतमत्याख्यातपापकर्मा, सयतवासौ विरतश्च सयतविरतः, (विशेषणयोरपि परस्परविशेष्यविशेषणभावात्समासो गतमत्यागतादिवत्) सयतविरतथासौ प्रतिहतमत्याख्यातपापकर्मा चेति सयतविरतप्रतिहप्रत्याख्यातपापकर्मा, पुनः कीदृशोऽहम् ? 'अणियाणी" अनिदानः = अकृतनिदानः, एतादृशो मिथ्यादृष्टिरपि सम्भवति तस्मादाह - ' दिहिसपन्नो' दृष्टिसम्पन्नः = सम्यग्दर्शनसहितः, अतएव 'मायामोस विवज्जिओ' मायामृपाविवर्जितः = मायामृपावादाभ्या रहितः एव भूत्वा 'अड्ढाइज्जेसु दीनसमुद्देसु' 'अतृतीयेषु द्वीप समुद्रपु= जम्बूद्वीप- धातकीखण्ड - पुष्करार्द्धरूपेषु, 'पन्नरसम्मभूमीसु' पञ्चदशसु कर्मभूमिषु=कर्म=कृषिवाणिज्यप्रभृति मोक्षानुष्ठान वा तत्प्रधाना भूमयः कर्मभूमयः भरतपञ्चकैरवत पञ्चक-महाविदेहपञ्चक-लक्षणास्तासु स्थिता इति शेषः, 'जावति' यावन्तः, 'के' केचित् 'स्यहरणमुहपत्तियगोच्छगप डिग्गहधारा' रजः = बाह्याभ्यन्तर रजो हियते = अपनीयतेऽनेनेति, हरत्यपनयतीति वा रजोहरणम्, तत्र , , लिये सवर करके सकल पापों से रहित), अतएव अतीत अनागत वर्त्तमान कालीन सय पापों से मुक्त, अनिदान - नियाणारहित, सम्यग्दर्शनसहित तथा माया मृषा का त्यागी ऐसा मै श्रमण, अढार दीप पन्द्रह क्षेत्र ( कर्मभूमियों) में विचरनेवाले, रजोहरण पूजनी पात्र को धारण करने वाले और डोरासहित मुखवस्त्रिका को मुख पर बाधनेवाले, पाच महाव्रत के पालनहार और अठारह પાપાની નિન્દા અને ભવિષ્ય કાલ માટે સવર કરીને સર્વ પાપથી રહિત ), એટલા માટે અતીત, અનાગત અને વમાન કાલના સર્વ પાપેાથી મુકત, અનિદાન-નિયાણા રહિત, સમ્યગ્દર્શન સહિત તથા માયામૃષાનેા ત્યાગી એવા હું શ્રમણુ, અઢી દ્વીપ સબધી પદર ક્ષેત્રા (ક ભૂમિ) મા વિચરવાવાળા, રજોહરણ પૂજણી પાત્રને ધારણ કરવાવાળા અને દારાસહિત મુખવસ્તિકાને મુખ પર બાધવાવાળા, પાંચ મહાવ્રતના પાલનહાર અને અઢાર હજાર શીલાગરયના ધારણ કરનાર તથા આધાકમાં આદિ १- अ तृतीय येषु तेऽर्द्वतीयास्तेषु । २ - अर्थमात्रमदर्शनमिद, व्युत्पत्तिस्तु 'रजसो हरण - मित्येवेति मेक्षता सूक्ष्मेक्षिका ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy