SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ २७२ आवश्यकमुत्रस्य पेक्षयैकविंशतिसहस्रान्छिन्नाण्येर निरपच्छेदमपस्थिते । सम्बदुक्खापहीणमग्ग' सर्वदुःखपक्षीण=निःश्रेयस तस्य मार्गः सर्वदुःखमक्षीणमार्गः । - ' इत्य प्रपचनस्य विशेषणमाहुल्येन यन्निर्गलित तदाह-'इत्थठिया' इत्यमिति 'अ' इत्यस्यार्थेऽव्ययम् , इत्यम् अत्र=मोक्तविशेषणविशिष्टे निर्ग्रन्य मवचने स्थिता' वर्तमानाः जीनामाणिनः, 'सिझति' सियन्ति-सिद्धिगति माप्नुवन्ति 'अणिमायष्टसिद्रियुक्ता भान्ति । 'युज्झति' चु-यन्ते केवरिनो भवन्ति, मुञ्चति' मुच्यन्ते-कर्मबन्धात्पृथय् भान्ति 'परिनिव्यायति' परिनि वान्ति सर्वथा सुखिनो भवन्ति । 'सन्दुक्साणमत करति सर्वाणि च तानि दुःखानि सर्वदुःखानि शारीरमानसादीनि तेपामन्तो नाशस्त कुर्वन्ति । इत्य ज्ञात्वा ससारसागर तितीपुरात्मानमुद्दिश्याऽऽह-त' तम्=पूर्वोक्तविशेषण: विशिष्टम् , 'धम्म' धर्म-निर्ग्रन्थमवचनस्वरूपम् 'सदहामि' श्रद्दधे-अयमेव केवल. ससारपारावारपारोत्तारक इति भावये । 'पत्तियामि' प्रत्येमि-विश्वा• इस मार्गमें रहे हुए प्राणी सिद्धगति से, अथवा अणिमा आदि आठ सिद्धियों से युक्त होते हैं, केवल पदको प्राप्त होते हैं, कर्मबन्ध से मुक्त होते है, सर्व सुख को प्राप्त होते हैं और शारीरिक मानसिक सर्व दुखोंसे निवृत्त होते है। उस धर्मकी में श्रद्धा करता हूँ अर्थात् एक यही ससार समुद्र से तारनेवाला है ऐसी भावना करता हूँ, अन्त करण से प्रतीति करता हूँ, उत्साहपूर्वक आसेवन करता हूँ, आसेवना द्वारा स्पर्श करता हूँ और प्रवृद्ध परिः . આ માર્ગમાં રહેલા પ્રાણી સિદ્ધગતિથી અથવા અણિમાદિ આઠ સિદ્ધિઓથી યુત હોય છે, કેવલપદને પ્રાપ્ત થાય છે, કર્મબન્ધથી મુકત થાય છે, સર્વ સુખને પ્રાપ્ત કરે છે અને શારીરિક માનસિક દુખોથી નિવૃત્ત થાય છે તે ધર્મની હુ-શ્રદ્ધા કરૂ છુ અર્થાત આ સ સાર સમુદ્રથી તારવાવાળો તે એકજ છે એવી ભાવના કરૂ ધુ, અત્ત કરણથી પ્રતીતિ કરૂ છુ ઉત્સાહપૂર્વક આસેવન કરૂ છુ, આસેવના દ્વારા સ્પર્શ કરૂ છું, અને પ્રવૃદ્ધ પરિણામ-ઉચ ભાવથી પાલન કરૂ છુ, અને સર્વથા નિરતર આરાધના કરૂ છુ તે ધર્મમાં શ્રદ્ધા કરતે થકે, પ્રતીતિ કરતો થક, રુચિ રખિતે १- अणिमादयो यथा-"अणिमा महिमा चव गरिमा लघिमा तथा। प्राप्ति प्राभ्यमीशिव, शित्व चाटद्रिय " इति ॥
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy