SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ माग निरस्यामार्ग:विजय परम मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४ २७१ तिभावः, 'पडिपुन्न' प्रतिपूर्ण सूत्रतोऽक्षरमात्रादिन्यूनतया, अर्थतोऽध्याहाराऽऽकाक्षादिभिश्च रहित सर्वप्रमाणोपेतमपवर्गमापककृत्स्नगुणसयुत वा। 'नेयाउर' न्यायेन चरति न्यायमनुगच्छति न्यायमनतिक्रान्त न्याये भव वा नैयायिष-मोक्षगमकम् । 'समुद्ध' स-सामस्त्येन शुद्ध पायादिमलरहित निघर्षच्छेद-तापताडन-कोटिविशुद्धहेमवन्निदोपमिति यावत् । 'सल्लगत्तण' शल्य-मायादि पाप वा कृन्तति-छिनत्तीति, कृत्यते-छियतेऽनेनेति वा शल्यकर्तनम् । वादिमत प्रतिक्षिपति-'सिदिमग्ग' सिद्धिा-साध्यनिष्पत्तिः अविचलमुखमाप्तिस्तस्या मार्ग. उपायः-सिद्धिमार्गः। 'मुत्तिमग्ग' मुक्तिः अहितार्थकर्मपहाण, तस्य मार्ग । विमतिपत्ति निरस्यति-'निज्जाणमग्ग' निर्माण सकलकर्मभ्य आत्मनो निःसरण, तस्य मार्गों निर्याणमार्ग:-विशिष्टनिर्वाणावाप्तिनिदानमित्यर्थः । 'निवाणमग्ग' निर्वाण-निर्वृतिः निखिलकर्मक्षयजन्य परममुख, यद्वा निर्वायते अपुनरा .. वृत्ति गम्यतेऽस्मिन्निति, तस्य मार्गों निर्वाणमार्गः । वस्त्वन्तर पूर्वतः मुस्थमपि कालान्तरेण विक्रियते प्रवचन तु न तथा कालत्रयेऽप्यविकृतत्वादिति निगमयन्नाह'अवितह' अवितथ-तथ्यम्, आह- सत्याऽवितथयो. पर्यायत्वात् पौनरुपय कथ नेति ? उच्यते-पूर्व सत्यार्थप्रतिपादकत्वात्सत्यमित्युक्तमिह तु सत्वस्वरूपत्वादवितयमिति 'अविसधि अव्यवन्छिन्नम्, एतच्च विदेहक्षेत्रमपेक्ष्योक्त, भरतक्षेत्रायप्रदर्शक, अग्निमें तपाये हुए सोने के समान निर्मल (कपाय मलसे रहित), मायादि शल्यका नाशक, अविचल सुखका साधन मार्ग, कर्मनाशका मार्ग, आत्मा से कर्मको दूर करनेका मार्ग, शीतलीभूत होनेका मार्ग, अवितथ अर्थात् तीनों कालमें भी अविनाशी, महाविदेह क्षेत्रकी अपेक्षा सदा और भरतक्षेत्र आदिकी अपेक्षा इक्कीस हजार वर्ष रहनेवाला और सर दुखों का नाश करनेवाला मार्ग है। તપાએલા સોના સમાન નિર્મલ (કપાયમલથી રહિત), માયદિશયનાશક, અવિચલ સુખને સાધન-માર્ગ, કર્મનાશ કરવાને માર્ગ, આત્માને લાગેલા કર્મને દૂર કરવાને માર્ગ, શીતલીભૂત થવાને માર્ગ, અવિતથ અર્થાત ત્રણે કાલમા અવિનાશી, મહાવિદેહ ક્ષેત્રની અપેક્ષા સદા અને ભરતક્ષેત્ર આદિની અપેક્ષા એકવીશ હજાર વર્ષ રહેવાવાળે અને સર્વ દુ અને નાશ કરવાવાળો માર્ગ છે ठि १-क्रियाविशेषमिदम् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy