SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ मुनितोषणी टीका, प्रतिक्रमणाध्ययनम् -४ २७१ विभात्रः, 'पडिपुन्न' प्रतिपूर्ण सूत्रतोऽक्षरमात्रादिन्यूनतया, अर्थतोऽध्याहाराssकाङ्क्षादिभि रहित सर्वममाणोपेतमपवर्गमापककृत्स्नगुणसयुत वा । 'नेयाउद ' न्यायेन चरति न्यायमनुगच्छति न्यायमनतिक्रान्त न्याये भव वा नैयायिक- मोक्षगमकम् । 'समृद्ध' स = सामस्त्येन शुद्ध = कपायादिमलरहित निर्वाच्छेद-तापताडन - कोटिविशुद्ध हेमवन्निर्दोषमिति यावत् । 'सल्लगत्तण' शल्य = मायादि पाप वा कृन्तति = छिनतीति कृत्यते = छियतेऽनेनेति वा शल्यकर्त्तनम् । वादिमत प्रतिक्षिपति - 'सिद्धिमग्ग' सिद्धि साध्य निष्पत्तिः अविचलमुखमाप्तिस्तस्या मार्ग उपाय:- सिद्धिमार्ग । 'मुत्तिमग्ग' मुक्ति = अहितार्थकर्ममहाण, तस्य मार्ग | विप्रतिपत्तिं निरस्यति - 'निज्जाणमग्ग' निर्याण सकलकर्मभ्य आत्मनो निःसरण, तस्य मार्गों निर्याणमार्ग = विशिष्टनिर्वाणावाप्तिनिदानमित्यर्थः । 'निव्वाणमग्ग' निर्वाण=निर्वृति = निखिलकर्मक्षयजन्य परममुख, यद्वा निर्वायते = अपुनरा - वृत्ति गम्यतेऽस्मिन्निति, तस्य मार्गों निर्वाणमार्ग' । वस्त्वन्तर पूर्वतः सुस्थमपि कालान्तरेण विक्रियते मवचन तु न तथा काल्त्रयेऽप्यविकृतत्वादिति निगमयन्नाह'अवितह' अवितथ = तथ्यम्, आह- सत्याऽवितथयो. पर्यायत्वात् पौनरुक्तय कथ नेति ? उच्यते- पूर्व सत्यार्थप्रतिपादकत्वात्सत्यमित्युक्तमिह तु सवस्वरूपत्वादवितयमिति 'अविसधि = अव्यवच्छिन्नम्, एतच्च विदेहक्षेत्रमपेक्ष्योक्त, भरतक्षेत्रायप्रदर्शक, अग्निमें तपाये हुए सोने के समान निर्मल (कषाय मलसे रहित), मायादि शल्यका नाशक, अविचल सुखका साधन मार्ग, कर्मनाशका मार्ग, आत्मा से कर्मको दूर करनेका मार्ग, शीतलीभूत होनेका मार्ग, अवितथ अर्थात् तीनों कालमें भी अविनाशी, महाविदेह क्षेत्रकी अपेक्षा सदा और भरतक्षेत्र आदिकी अपेक्षा हकीम हजार वर्ष रहनेवाला और सन दुखों का नाश करनेवाला मार्ग है। તપાએલા સેાના સમાન નિર્મલ ( કષાયમલથી રહિત ), માયાદિશલ્યનાશક, અવિચલ સુખના સાધન-મા, કર્માંનારા કરવાના માર્ગ, આત્માને લાગેલા કર્મને દૂર કરવાના માર્ગ, શીતલીભૂત થવાનેા મા, અતિથ અર્થાત ત્રણે કાલમા અવિનાશી, મહાવિદેહ ક્ષેત્રની અપેક્ષા સદા અને ભરતક્ષેત્ર આદિની અપેક્ષા એકવીશ હજાર વર્ષ રહેવાવાળા અને સર્વ દુઃખને નાશ કરવાવાળા માર્ગ છે टि १ - क्रियाविशेषमिदम् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy