SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ २७० - - - || टीका ॥ 'चउवीसाए.' इति स्पष्टोऽयः । 'उसमाइ०' अत्र मालाचतुर्य] पष्ठी, व्यक्तमन्यत् । एत्र नमस्कृत्य तीर्थङ्करमणीतमवचनमशसनपूर्वकं प्रकृतमाह_ 'इणमेव' इदमेव नान्यत्, "निग्गथ' नैन्य-निर्गता ग्रन्थान्द्रव्यतः स्वर्णाः दयो, भावतो मिथ्यात्वाऽविरत्यादिलक्षणा येभ्यस्ते, यद्वा अन्येभ्यो निष्कान्ता निर्ग्रन्थाः गुनयस्तेपामिदम् ‘पावयण' प्राण यथार्थत उच्यन्ते पदार्था यत्र तत्मवचन तदेव पावचनम् -स्वापिकः प्रज्ञादिपाठादण। सामायिकप्रभृतिमत्या ख्यानपर्यन्त द्वादशाङ्ग गणिपिटक वा, एतदेव विशिनष्टि-'सच' इत्यादिना, सन्तः पाणिनः पदार्था-मुनयो वा तेभ्यो हित, सत्म-मुनिजीवादिपदायेंषु यथा: क्रम मुक्तिमापकत्व-यथास्थितचिन्तनाभ्यां साधु वा सस्यम्', यद्वा सन्तमयमाययतिमत्यायतीति निरुक्तमक्रियया सत्यम् । 'अणुत्तर' न उत्तरम् उच्चतर (प्रधान) यस्माचदनुत्तरम्-अनन्यसदृश मित्यर्थः । 'केवलिय' केवलिना प्रोक्त यद्वा केवलमेव कैवलिकम्-अद्वितीयमि श्री ऋषभदेव स्वामी से लेकर श्री महावीर स्वामी पर्यन्त चौबीसो तीर्थङ्कर भगवान को मेरा नमस्कार हो। इस प्रकार नमस्कार करके तीर्थङ्कर प्रणीत प्रवचनकी स्तुति करते हैं-यही निर्ग्रन्य अर्थात् स्वर्ण रजत आदि द्रव्यरूप और मिथ्यात्व आदि भावरूप ग्रन्थ (गांठ) से रहित-मुनिसम्बन्धी सामायिक आदि प्रत्याख्यानपर्यन्त द्वादशाङ्ग गणिपिटकस्वरूप तीर्थङ्करों से उपदिष्ट प्रवचन, सत्य, सर्वोत्तम, अद्वितीय, समस्त गुणों से परिपूर्ण, मोक्षमागे શ્રી ઇષભદેવ સ્વામીથી આર ભીને શ્રી મહાવીર સ્વામી સુધી વીસ તીર્થકરભગવાનને મારા નમસ્કાર છે આ પ્રમાણે નમસ્કાર કરીને તીર્થકર 'પ્રણીત પ્રવચનની સ્તુતિ કરે છે આ નિર્ચન્વ-અર્થાત સનું-ચાદી આદિ દ્રવ્યરૂપ અને મિથ્યાત્વ આદિ ભાવરૂપ ગ્રન્થ-ગાઠથી રહિત-મુનિ સ બધી સામાયિક આદિ પ્રત્યા ખ્યાન પર્યન્ત બાર અગ ગણિપિટસ્વરૂપ તીર્થકરથી ઉપદેશાએલું પ્રવચન, સત્ય, સર્વોત્તમ, અદ્વિતીય, સમસ્ત ગુણેથી પરિપૂર્ણ, મોક્ષમાર્ગ પ્રદર્શક, અગ્નિમા १- तस्मै हित'-मिति, 'तत्र साधु'-रिति वा यत् प्रत्ययः । २-बोषयति । A.
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy