SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ २६६ आवश्यक सूत्रस्य वनस्पतयः, जीवा = पञ्चेन्द्रिया, सच्चा : = पृथिव्यप्तेजोरायव; प्राणाथ भूताम tara सचाचेत्येतेषामितरेतरयोगद्वन्द्वे प्राण भूत- जीव-सच्चाः सर्वे च ते प्राण- भूत - जीव- सच्चाथेति सर्व-माण-भूत-जीर-सच्चाः, उक्त च " ' प्राणा द्वि-नि-चतुः प्रोक्ता, भूतास्तु तरत्रः स्मृता । जीवा' पञ्चेन्द्रिया ज्ञेया, शेषा. सच्चा इतीरिताः' इति । 'तेपाम् 'आसायणाए' आगातनया = वितथमरूपणादिरूपया, त्रितथ प्ररूपणा यथा - ' अद्रुष्ठपर्वमात्रात्मवन्तो द्वीन्द्रियादयः भूतसच्चा वनस्पतिपृथि व्यादिरूपा अजीवा एव चेतनगतस्पन्दनादिचेष्टारहितत्वाद, जीवास्तु क्षणिका " इत्यादि । 'कालस्स' कालस्य, 'आसायणाए' आशातनया, कालाऽऽशातना च - ' वर्त्तनालक्षण कालो नास्ति' इत्यपलापरूपा, काल एव कर्ता यथा- 'काल: पचति भूतानि, काल सहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरति क्रमः ॥ इत्येकान्तकालस्वरूपया वा । 'सुयस्स' श्रूयते इति श्रुत भग वनस्पतिका रूप भूत, पञ्चेन्द्रियरूप जीव और पृथिवी आदि सत्त्व, इन सबकी असत्य प्ररूपणारूप आशातना से, वह असत्य प्ररूपणा जैसे - ' द्वीन्द्रिय आदिमे आत्मा अगूठे के पर्व (पोर) के बराबर होती है, वनस्पति और पृथिवी आदि तो हलन चलन आदि चेष्टा के न होने से अचेतन ही हैं और जीव भी क्षणिक ही है' इत्यादि । वर्त्तनालक्षण काल नही है' इस प्रकारकी, अथवा 'काल ही सबकुछ करता है जीवो को पचाता है उनका सहार करता और ससार के सोये रहने पर जागता है अतएव काल दुर्निवार है' इस प्रकार काल को एकान्त कर्त्ता माननेरूप आशातना से । भगवान महावीर के मुखचन्द्र से निस्सृत, गणधरके कर्णमें पहुँचा સની અસત્ય પ્રરૂપણારૂપ આશાતનાથી, તે અસત્ય પ્રરૂપણા- જેમકે ઢોન્દ્રિય ાિ આત્મા અશુઠાના પ (પાર)ની ખરાખર હાય છે વનસ્પતિ અને પૃથ્વી વગેરે હલન-ચલન આદિ ચેષ્ટા કરતા નથી તેથી અચેતનજ છે, અને જીવ પણ ક્ષણિક છે' ઇત્યાદિ વનાલક્ષણુ કાલ નથી’ ‘આ પ્રકારની? અથવા કાલજ સર્જે કાઈ કરે છે. જીવાને પચાવે છે તેમના સાર કરે છે અને સ સાર સુવે છે ત્યારે તે કાલ જાગે છે, એટલા માટે ‘ કાલ ' દુર્નિવાર છે' એ પ્રમાણે કાલને એકાન્ત કર્યાં માનવા રૂપ આશાતનાથી, ભગવાન મહાવીરના સુખરૂપચન્દ્રમાથી નિકલી ગણધરના 7
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy