SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रतिक्रमणा ययनम् - ४ चित्तवृत्तयोऽगत्याख्याना अविरताः शक्तिमन्तः सन्तोऽपि शासनसमुन्नतिमकुर्वाणा सन्ति ' - इत्येवरूपा । देवीनामप्याशातनैवमेव । ' इहलोगस्स' इहलोको = मनुष्यलोकस्तस्य, ‘आसायणाए' आशातनया न्यूनाधिकत्वनिरूपणादिलक्षणया । २६५ एवमेव परलोकस्याऽऽशातनाऽपि, अत्र परलोकः = स्वर्गनरकादिलक्षण' | 'केवलीण' केवलिनाम्, 'आसायणाए' आशातनया = ' केवलिनः कैवल्याकाहारादिक न कुर्वन्ति ' - इत्यादिरूपया | 'केवलिपन्नत्तस्स ' केवल्मिज्ञप्तस्य 'धम्मस्स' धर्म्मस्य = जीवदया - सत्या स्तेय- ब्रह्मचर्य - क्षान्ति- पञ्चेन्द्रियनिग्रहरूपस्य, 'आसायणाए' आशातनया = विपरीतनिरूपणस्वरूपया । 'सदेवमणुयासुरस' सदेवमनुष्यासुरस्य = देव - मनुष्या - ऽसुरसहितस्य, 'लोगम्स' लोकस्य, ' आसायणाए ' आशातनया - वितथमरूपणस्वरूपया । 'सव्वपाणभूयजीवसत्ताण' माणा' = प्राणिनो व्यकेन्द्रिया द्वि-नि-चतुरिन्द्रियलक्षणा, भूता = वासनामें आसक्त, अप्रत्याख्यानी, अविरती हैं, और शक्तिमान होते हुए भी शासन की उन्नति नही करते हैं" इत्यादि । इसी प्रकार देवी की भी आशातना समझना | इस लोक की न्यूनाधिकत्व - निरूपणरूप आशातनासे, ऐसे ही 'स्वर्ग नरक आदि रूप परलोक की आसातनासे । 'केवली कचलाहार आदि नही करते हैं' इत्यादि विरुद्ध प्ररूपणारूप केवली की आशातना से । केवलिप्ररूपित धर्मकी विपरीत प्ररूपणारूप आगातना से | देव मनुष्य और असुर सहित लोककी असत्य प्ररूपणारूप आशातना से । द्वीन्द्रियादि प्राणी, અપ્રત્યાખ્યાની, અવિરતિ છે, અને કિતમાન હેાવા છતાય પત્તુ શાસનની ઉન્નતિ કરતા નર્યા, ત્યાદિ એ પ્રમાણે દેવીની પણુ આશાતના સમજવી આ લેાકની ન્યૂનાધિકત્વ નિરૂપણુ રૂપ આશાતનાથી, એવીજ રીતે સ્વર્ગ-નરક આદિ ૩પ પરવેાકની આશાતનાયી "" “ કેવલી કવલ આહાર આદિ કરતા નથી” વગેરે વિરુદ્ધ પ્રરૂપણારૂપ કેવલીની આશાતનાથી કેવલી પ્રરૂપિત ધર્મની વિપરીત પ્રરૂપણા રૂપ આશાતનાયી ધ્રુવમનુષ્ય અને અસુર સહિત લેકની અસત્ય પ્ર૩પણા ૩૫ આત્માતનાથી ક્રોન્ડ્રિયાદિ પ્રાણી, વનસ્પતિકાયરૂપ ભૂત, પદ્રિયરૂપ છત્ર અને પૃથ્વી આદિ સત્ત્વ, એ 1
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy