SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ २५४ मावश्यकमूत्रस्य आ समन्तात्' शात्यन्ते अपनीयन्ते ज्ञानादयो गुणा याभिरिति, यद्वा निरुक्तरीत्या आ-आयः सम्यग्ज्ञानादिलाभस्तस्य शातना सण्डनाः आगातना स्ताभिः । सम्बन्धस्तु पूर्वरदेव, अत्रैकवचन त्वार्यत्वात्, एतात्रयस्त्रिंशदाशातनाः प्रकरणान्तरोक्ता गुरुसम्बन्धिन्यो बोद्धव्याः, ता यथा-(१) रालिकस्य पुरतो गमनम्, (२) पार्वतः समश्रेण्या गमनम् , (3) आसन्नतो गमनम् . एव (४) रात्नि कस्य पुरतोऽवस्थानम् , (५) पार्वतोऽवस्थानम् , (६) आसन्नावस्थानम्, (७) पुरतो निपदनम् , (८) पार्श्वतो निपदनम् , (९) आसन्ननिपदन चेति नत्र । (१०) सज्ञाभूमि गतवतोगुरुशिष्ययोगुस्त. पूर्वमाचमनम्, (११) गमनागमनयो. पूर्वमालोचनम् , (१२) गुरुणा सलपितुमागतेन सह गुस्तः पूर्व सरूपनम् , (१३) 'को जागर्तीति कः स्वपितीति वा' रात्रौ गुरुणा पृष्टस्य जाग्रतोऽपि शिष्यस्याऽज्ञानादि-रत्नत्रयका लाभ जिसके द्वारा खण्डित होता है वह गुरुसम्बन्धी 'आशातना' तेतीस प्रकारकी है-(१) गुरु से आगे चलना, (२) थरावर चलना, (३) अत्यन्त नजदीक चलना, (४) गुरुके आगे खडा रहना, (५) बराबर खडा रहना, (६) अधिक पासमे खडा रहना, (७) गुरुके आगे बैठना, (८) घरायर बैठना, (९) अत्यन्त समीप बैठना, (१०) गुरुके साथ सज्ञाभूमि जाने पर गुरुसे पहले शौच करना, (११) उपाश्रय में आकर गुरु के पहले र्यावही प्रतिक्रमण करना, (१२) गुरु से वार्तालाप करने के लिए आये हुए के साथ गुरु के पहले बोलना, (१३) 'कौन सोया कौन जागता है। इस प्रकार જ્ઞાનાદિ-રત્ન-ત્રયને લાભ જેના દ્વારા ખડિત થતું હોય તે ગુ–સબ ધી " माना' तेत्रीश जी छ (१) गुरुनी मागण सास, (२) परामक न्यासयु, (३) मत्यन्त नभायालg, (૪) ગુરુની આગળ ઉભા રહેવું, (૫) બરાબર ઉભા રહેવું, (૬) એકદમ નજીકમાં ઉભા २९, (७) गुरुनी मानस, (८) मरा२ सयु, (6) मनभास, (૧૦) ગુરુની સાથે સત્તાભૂમિ જાતા ગુરુની પહેલા શૌચ કરવુ, (૧૧) ઉપ શ્રયમાં આવીને ગુરુના પહેલા ઈર્યાવહી પ્રતિક્રમણ કરવું, (૧૨) ગુરુની સાથે વાર્તાલાપ કરવા માટે આવેલાની સાથે ગુરુ વાત કરે તે પહેલા વાત કરવા, (૧૩) કે સુતેલા છે? કેણ જાગે છે? આ પ્રમાણે રાનીએ ગુરુજી પૂછે ત્યારે १-आसन्नता निकटत ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy