SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ - २५० आवश्यकमूत्रस्य देवानामवर्णवादः, (३०) अपश्यतोऽपि 'पश्याम्यह देवान्' इत्युक्तिः, अजिनस्वेऽपि 'जिनोऽस्मी' त्युकिषेति । सू० १८॥ ॥ मूलम् ॥ एगतीसाए सिद्धाइगुणेहिं । बत्तीसाए जोगसगहेहि ॥ सू० १९ ॥ ॥ छाया ॥ एकत्रिंशता सिद्धादिगुणैः । द्वारिंशता योगसङ्ग्रहः ॥ सू० १९ ॥ ॥ टीका ॥ 'एग' इति. 'एगतीसाए' एकत्रिंशता एकत्रिंशत्सङ्ख्यकैः, 'सिद्धाइगुणेहि' आदौ सिद्धावस्थामाप्तिवेलायामेर यौगपधेन स्थायिनो न तु क्रमभाविनो गुणा आदिगुणा, सिद्धानामादिगुणा सिदादिगुणास्तैः । सम्बन्धस्तू त एव । ते गुणा यथा-पञ्चविधज्ञानावरणीयक्षीणत्वानि पञ्च, नवविधदर्शनावरणीयक्षीणत्वानि नव, द्विविधवेदनीयक्षीणत्वे द्वे, द्विविधमोहनीयक्षीणत्वे दे, चतुविधायुक्षीणत्वानि चत्वारि, द्विविधनामकर्मक्षीणत्वे द्वे. द्विविधगोत्रकर्मक्षीणत्वे द्वे, पञ्चविधान्तरायक्षीणत्वानि पञ्चेति मिलित्वैकत्रिंशदिति । 'वत्ती देवोका अवर्णवाद बोलना, (३०) देवता को नहीं देखते हुए भी 'मै देवता को देखता हूँ' ऐसा कहना, इन तीस महामोहनीश स्थानों के द्वारा जो कोई अतिचार किया गया हो 'तो मैं उससे निवृत्त होता हूँ' ॥ सू०१८ ॥ सिद्ध अवस्था की प्राप्तिके समय सिद्धी में एक साथ रहने वाले गुणोको सिद्धादिगुण कहते हैं, वे पाँच ज्ञानावरणीय, नो दर्शनावरणीय, दो वेदनीय, दो मोहनीय, चार आयु, दो गोत्र, दो नाम, पाँच अन्तराय, इन इकतीस प्रकृतियों के क्षयरूप इकत्तीस વાદ બેલવો. (૩૦) દેવતાને નહિ જેવા છતાય “હ દેવતાને જોઉ છું” એ પ્રમાણે કહેવું તે આ ત્રિીશ મહામહનીય સ્થાન દ્વારા જે કાઈ અતિચાર લાગ્યા હોય તો તેમાથી હુ નિવૃત્ત થાઉ છુ”(સ. ૧૮) સિદ્ધ અવસ્થાની પ્રાપ્તિના સમયે સિદ્ધોમાં એક સાથે રહેવાવાળા ગુણેને સિદ્ધાદિગુણ કહે છે તે પાચ જ્ઞાનાવરણીય, નવ દર્શનાવરણીય, બે વેદનીય, બે મેહનીય, ચાર આયુ, બે ગોત્ર, બે નામ, પાચ અન્તરાય, એ એકત્રીશ પ્રફ
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy