SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ २४४ भावश्यकमूत्रस्य अन्योन्यक्रियासप्तैरिका, (१५) भावना, (१६) निमुतिथेति पोडशाध्ययनात्मको द्वितीयश्रुतसन्धः, इति मिलिया पञ्चविंशतिर ययनानि, प्रकल्पामकृष्टः कल्पः स (१-२) चोद्घाताऽनुद्घाता-55 -(३) रोपणारूपाध्ययनत्रयात्मरनिशीथापर नामक इति सकला सङ्कलनयाऽटानिशतिरध्ययनानि, तथा चाऽऽचारपदेन पञ्चविंशतेरध्ययनाना, प्रल्पपदेन च त्रयाणामध्यनाना ग्रहणमभिप्रेत्य आचाराश्च प्रकल्पाचेति द्वन्द्वेनाऽऽचारमकल्पास्तैरिति बहुपचनमुत्तम् ॥ 'एगूणतीसाए' एकोनशिता, 'पावमयप्पसगेहि' पातयन्त्यात्मान दुर्गताविति पापानि, श्रयन्ते गुरुमुखादिति श्रुतानि शास्त्राणि, पापानि-पापरूपाणि श्रुतानि, पापश्रुतानि तेपा प्रसङ्गा--तद्विवेचनरूपास्तदभ्यसनरूपा वा पापश्रुतप्रसङ्गास्तै , तन पापश्रुतानि यथा-भौमोत्पातस्थमा-ऽन्तरिक्षाग-स्वर-व्यञ्जनक्रियासप्तैकिकाध्ययन, (१५) भावनाभ्ययन, (१६) विमुक्ताध्ययन, इस प्रकार दोनों मिलाकर पच्चीस अध्ययन हुए, और निशीथ के तीन--(१) उद्धात, (२) अनुद्धात, (३) आरोपणा, इन . अट्ठाईस अध्ययनों की श्रद्धा प्ररूपणा आदिमें जो कोई अतिचार किया गया हो 'तो उससे मैं निवृत्त होता हैं। __ आत्मा को दुर्गति में डालनेवाले को 'पाप' कहते हैं, जो गुरमुख से सुना जाय उसे 'श्रत' कहते है, और पापरूप श्रुत को 'पापश्रुत' कहते है, वह उन्तीस प्रकार का है-(१) भामभूकम्प आदि के फल का प्रतिपादक शास्त्र, (२) उत्पात-अपने आप સપ્તકિક ધ્યયન (૧૫) ભાવના ધ્યયન, (૧૬) વિમુકતાધ્યયન એ રીતે બને મળીને पधीश अध्ययन थया, मने निशाना (1) धात, (२) अनुधात, (3) भाश પણું એ પ્રમાણે એ અદાવીશ અધ્યયનેની શ્રદ્ધા પ્રણા આદમ જે કાઈ અતિચાર લાગ્યા હે“તે તેમાથી હુ નિવૃત્ત થાઉં છું આત્માને દુગતિમા નાખનાર ક્રિયા તેને “પાપ” કહે છે જે ગુરુના મુખથી સાભળવામાં આવે તેને “કૃત” કહે છે અને પાપરૂપ શ્રતને “પાપકૃત” કહે છે તે ઓગણીશ પ્રકારના છે (૧) ભૌમ-ભૂકમ્પ વગેરેના ફલને કહેનારા શાસ્ત્ર (૨) ઉત્પાત પોતાની મેળે કુદરતી રીતે થનારી-લેહીની વૃષ્ટિના ફળને જણાવનારા १-'सफल'-आचार-पाल्पयोरुभयोरिति भावः । - -
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy