SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ २२४ आवश्यकमूत्रस्य AN1 स्तनिमित्तको दण्डो मायामात्ययिकः (११)। लोमनिमित्तको दण्डो लोभ मात्ययिका (१२)। ईर्यानिमित्तको दण्ड र्यामात्ययिकः (१३)। व्यपेत कपायस्य सर्वत्रोपयुक्तसमिविगुप्तिमतो भगरतो योगेनेर्याप्रात्ययिको जायते । एषु च सर्वत्र प्रात्ययिकपदार्थस्य 'फर्मरन्ध' इति विशेष्यः स्वयमूहनीय । अत्र 'प्रात्ययिक' पदस्थाने 'प्रत्ययक' शब्देन व्याख्यायामौचित्य प्रतिभाति, मृपा प्रत्ययो यस्येत्यादिरीत्या पहुनीही शेषाद्विभापति वैकल्पिककनुत्पत्त', तथा सति विवक्षितोऽर्थों विस्पष्ट प्रतीयते । 'प्रत्यय' शन्दश्वात्र हेतुपर्यायः- 'प्रत्ययो ऽधीनशपथज्ञानविश्वासहेतुपु' । इत्यमरः। 'मारययिका' इति पाठे भवायथे ठक, 'प्रत्ययिक.' इति पाठस्तुयथा न रोचते तथा प्रेक्षावन्त एव प्रमाणम् ॥ मू० १२ ।। ॥ मूलम् ॥ चउद्दसंहिं भूयग्गामेहि। पन्नरसहि परमाहम्मिएहि । सोलसहि गाहासोलसएहि । सत्तरसविहे असजमे ।अट्ठारसविहे अवभे । एगूणवीसाए नायज्झयणेहिं । वीसाए असमाहिट्टाणेहि ॥सू० १३॥ ॥-छाया ॥ - चतुर्दशभिर्भूतग्रामैः । पञ्चदशभि परमाधार्मिकैः। पोडशभिर्गाथाषोड शकैः । सप्तदशविधेऽसयमे । - अष्टादशविधेऽब्रह्मणि । एकोनविंशत्या ज्ञाताध्य यनै । विंशत्याऽसमाधिस्थान ॥ सू० १३ ॥ मित्रदोषप्रात्ययिक (माता, पिता आदि को अल्प अपराध का मारा दण्ड देना), (११) मायाप्रात्ययिक, । (१२) लोभप्रात्ययिक (१३) ई-प्रात्ययिक (कपायरहित, उपयोगसहित, समिति-गुप्ति । के धारक भगवान को योग से लगने वाला सामान्य कर्मबन्ध), इन तेरह क्रियास्थानों द्वारा जो अतिचार लगा हो तो उससे में निवृत्त होता हूँ ॥ सू० १२ ॥ યિક, (૧૨) લેભપ્રાયિક, (૧૩) ઈર્યાપ્રાયિક (કષાયરહિત ઉપયોગસહિત સમિતિગુણિને ધારણ કરવાવાળા ભગવાનને વેગથી લાગવાવાળા સામાન્ય કર્મ ન ) આ તેર કિયાસ્થાને દ્વારા જે કઈ અતિચાર લાગેલ હોય તે તેમાથી निवृत्त या ४ (५० १२) .
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy