SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रतिक्रमणाध्ययनम्-४ २२३ ऽनर्थदण्डः सावधक्रियाऽनुष्ठानम् (२) हिंसैव” दण्डः हिंसादण्डःमाणातिपातस्वरूप. (३) । अझस्मात् अन्यक्रिययाऽन्यदीयव्यापादनरूपो दण्डः अफस्माइण्ड (४)। दृष्टेः नेत्रस्य विपर्यास -दर्शनविभ्रान्तिः रज्ज्वादिषु सर्पादिबुद्धि.-दृष्टिविपर्यासः, स चासौ दण्डश्च दृष्टिविपर्यासदण्ड'-वाणादिना लोष्टादिभ्रान्त्या तितिरिचटकादीना विहिंसनम् (५)। सद्भूतनिहत्रपूर्वका-ऽसद्भूतसमारोपणनिमिनो मृपावादमात्ययिकः, 'मोसवत्तिए' इति पुस्त्व तु दण्डविशेपणत्वाभिप्रायेण, एवमेवाग्रेऽपि (६)। अदत्तस्य स्वाम्यादिभिरवितीर्णस्य परकीयस्येति यावत् आदान-ग्रहणामदत्तादान चौर्यमकारस्तन्निमित्तः (७)। भात्मनीत्य यात्म, तत्मात्ययिकोऽध्यात्मप्रात्ययिका स्वात्मनिमित्तको दण्ड , यतो दुखभावो जनो निर्हेतुकमेव क्षतसकल्पश्चिन्तासन्तानसमानान्तस्त्रान्तो नितान्त 'दूनान्तस्तिष्ठति (८)। जाति-कुल-पलरूपादिमदस्थानाप्टकाऽऽवेष्टितहृदयस्य परनीचत्वावलोकिनो योऽभिमानमूलको दण्ड' स मानप्रात्ययिक (९)। मित्रकर्मकसन्तापजो दोपो मित्रदोपो मात-पिठप्रभृतीनामल्पीयसाऽप्यपराधेनोग्रतमस्वरूपधारणया महाऽऽधिजनकचेप्टाविशेषरूपस्तन्निमित्तको दण्डो मित्रदीपप्रात्ययिका (१०)। माया परप्रतारणोपायक्रिया करना), (२) अनर्थदण्ड (विना प्रयोजन क्रिया करना), (३) हिंसादण्ड, (४) अकस्माद्दण्ड (एकको मारते बीच में दूसरे का मारा जाना), (५) दृष्टिविपर्यासदण्ड (पत्थर समझकर तीतर, चटका आदि का मारा जाना), (६) मृपाप्रात्ययिक (असत्य से लगने वाला पाप), (७) अदत्तादानप्रात्ययिक, (८) अध्यात्मप्रात्ययिक (जिससे मनुष्य स्वय निष्कारण चिन्ता करे), (९) मानप्रात्ययिक, (१०) (એકને માતા વચમાં બીજાની હિંસા થવી), (૫) દષ્ટિવિપર્યાસદડ (પત્થર સમજીને તેતર ચકલી આદિની હિંસા થવી), (૬) મૃષામાત્યયિક (અસત્યથી सागवावाणु ५), (७) महत्तहानप्रात्ययि, (८) अध्यात्मप्रात्ययि: (रथा માણમાં પિતે નકામી ચિંતા કરે), (૯) માનપ્રાત્યયિક, (૧૦) મિત્રદેવપ્રાયિક (માતા, પિતા આદિને અલ્પ અપરાધને ભારે દડ દે), (૧૧) માયાપ્રત્ય १-'अन्त' शब्दो रेफान्तोऽन्त करणपर्यायोऽव्यय ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy