SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रतिक्रमणाभ्ययनम्-४ ०२३ ऽनर्थदण्ड. सावयक्रियाऽनुष्ठानम् (२) हिंसैव दण्डा=हिंसादण्डः प्राणातिपातस्वरूप. (३) । अकस्मात् अन्यक्रिययाऽन्यदीयव्यापादनरूपो दण्डः अफस्माद्दण्ड. (४)। दृष्टेः नेत्रस्य विपर्यास -दर्शनविभ्रान्ति =रज्ज्वादिषु सर्पादिबुद्धि'-दृष्टिविपर्यास', स चासौ दण्डश्च दृष्टिविपर्यासदण्ड'-वाणादिना लोष्टादिभ्रान्त्या तिचिरिचटकादीना विहिंसनम् (५)। सद्भूतनिहवपूर्वका-ऽसद्भूतसमारोपणनिमिनो मृपावादप्रात्ययिका, 'मोसवत्तिए' इति पुम्त्व तु दण्डविशेपणत्वाभिप्रायेण, एवमेवाग्रेऽपि (६)। अदत्तम्य-स्वाम्यादिभिरवितीर्णस्य परकीयस्येति यावत् आदान ग्रहणमदत्तादान चौर्यमकारस्तन्निमित्तः (७)। आत्मनीत्यध्यात्म, तत्पात्ययिकोऽध्यात्मपात्ययिका स्वात्मनिमित्तको दण्डः, यतो दुःखभावो जनो नितुकमेव क्षतसम्ल्पश्चिन्तासन्तानसमानान्तस्त्रान्तो नितान्त 'नान्तस्तिष्ठति (८)। जाति-कुल-पलरूपादिमदस्थानाष्टकाऽऽवेष्टितहृदयस्य परनीचत्वावलोफिनो योऽभिमानमूलको दण्ड स मानपात्ययिक. (९)। मित्रकर्मफसन्तापजो दोपो मित्रदोपो मात-पिठप्रभृतीनामल्पीयसायपराधेनोग्रतमस्वरूपधारणया महाऽऽधिजनक्चेप्टाविशेपरूपस्तन्निमित्तको दण्डो मित्रदोपप्रात्ययिका (१०)। माया परप्रतारणोपायक्रिया करना), (२) अनर्थदण्ड (विना प्रयोजन क्रिया करना), (३) हिंसादण्ड, (४) अकस्माद्दण्ड (एकको मारते बीचमें दूसरे का मारा जाना), (५) दृष्टिविपर्यासदण्ड (पत्थर समझकर तीतर, चटका आदि का मारा जाना), (६) मृपाप्रात्ययिक (असत्य से लगने वाला पाप), (७) अदत्तादानप्रात्ययिक, (८) अध्यात्मप्रात्ययिक (जिससे मनुष्य स्वय निष्कारण चिन्ता करे), (२) मानप्रात्ययिक, (१०) (सने भारती क्यमा मीना (डंसा वी), (५) विपर्यास (पत्थर સમજીને તેતર ચકલી આદિની હિંસા થવી), (૬) મૃગાકાત્યયિક (અસત્યથી લાગવાવાળું પાપ), (૭) અદત્તાદાનપ્રાત્યયિક, (૮) અધ્યાત્મપ્રાયયિક (જેથી भासपात नाभी चिता ४२), (6) भानप्रात्यधि, (१०) भित्रोपमात्यायि માતા પિતા આદિને અલ્પ અપરાધને ભારે દડ દેવ), (૧૧) માયામાત્ય १-'अन्त' शब्दो रेफान्तोऽन्त करणपर्यायोऽव्ययः ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy