SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, पतिक्रमणाध्ययनम्-४ २१३ तथोक नीती-'राजा मित्र केन दृष्ट श्रुत वा,' 'राजसेवा मनुष्याणामसिधारावलेहनम् । पञ्चाननपरिष्वङ्गो, व्यालीवदनचुम्बनम्' इत्यादि । अस्मात् बाह्यनिमित्तमन्तरेणैव सादिबुद्धया रज्ज्वादिभ्यो भय, सहसैवार्तनादादिश्रवणाद्वा भयम् । आजीवः जीविका तस्मातदर्थ वा भयम्-'निर्धनोऽह दुर्भिक्षादौ कथ प्राणान् धारयिष्यामि' इति, 'कथ वा मम जीविका सुदृढा भविष्यतीति । मरण-माणवियोगस्तस्माद्भयम् । श्लोक = यश:-'पद्ये यशसि च श्लोक'-इत्यमरः, न श्लोकः अश्लोका-अपयशस्तस्माद्भयम् । तदेवमुनाविधैः सप्तभिर्भयस्थानों मयाऽतिचारः कृतस्तस्मात्त वा प्रतिक्रामामि-विनिवर्त्त-परित्यजामि वेति समन्वयः। अत्रोक्तस्य 'पडिक्कमामि' इत्यस्येत आरभ्य त्रयस्त्रिंशदाशातना यावत् सम्बन्धो बोद्धव्यः। 'अहि' अष्टभिः, 'मयहाणेहिं' मदोऽहकारस्तस्य स्थानानि जातिकुठ-चल-रूप-तपः-श्रुत-लाभै-श्वर्यरूपाणि तेः, सम्बन्ध प्राग्वत् । ___ 'नवर्हि' नवभि , 'वभचेरगुत्तीहि' ब्रह्मचर्य-मैयुनविरतिव्रत तस्य गुप्तयः रक्षाप्रकाराः ब्रह्मचर्यगुप्तया मैथुनविरतिपरिरक्षणोपायास्ताभिः, सम्बन्धः पूर्ववत् । ताश्च ब्रह्मचर्यगुप्तय -(१) वसति-(२) कथा-(३-४) निपयेन्द्रिय-(५) कुडचान्तर-(६) पूर्वक्रीडा-(७-८) प्रणीताऽतिमात्राहार-(९)विभूपणपरिहाररूपाः, तत्र वसति. स्त्रीपशुपण्डकाऽऽश्रितस्थानसेवन तत्परिहार प्रथमा गुप्तिः (१)। अकस्माद्भय- विनाकारण ही अचानक डर जाना, (५) आजीविका भय-मेरा निर्वाह कैसे होगा! दुष्काल आदि में प्राण कैसे रखूगा! इत्यादि रूप भय, (६) प्राणवियोग का भय, और (७) अश्लोक (अपयश) होने का भय, इन सात भयों से, जाति, कुल, चल, रूप, तप, श्रुत, लाभ, और ऐश्वर्य-मद, इन आठ मदों से, तथा (१) वसतिस्त्री, पशु, पण्डक सहित स्थान का त्याग, (२) कथा-स्त्री सम्बन्धी રેથી ધન આદિ છીનવીને લઈ જવાને ભય, (૪) અકસ્માતૃભય-વિના કારણેજ અચાનક બી જવુ, (૫) આજીવિકાભય-મારે નિર્વાહ કેમ થાશે? દુષ્કાળ આદિમાં પ્રાણ કઈ રીતે રાખીશ? ઈત્યાદિ રૂપ ભય, (૬) પ્રાણ વિયોગને ભય, અને (૭ અકલેક (५४स) पाना भय, मा सात याथी ति, ण, स, ३५, त५, श्रुत सस भने मेश्वर्य-म मा माठे भोथी तथा (1) पसति-श्री, पशु, ५७४ સહિત સ્થાનને ત્યાગ, (૨) કથા-સ્ત્રી સબધી વાર્તાને ત્યાગ, (૩) નિષદ્યા-જ્યા
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy