SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ - - - मुनितोपणी टीका, प्रतिक्रमणाध्ययनम्-४ १७९ मुखलालसारूपनिशितधारकुठारेण तन्निदानातच तच्छल्य निदानशल्य तेन, मिच्छादसणसल्लेण' मिथ्या विपरीत मोहकर्मोदयजनित दर्शनम् अभिप्रायो मिथ्यादर्शन तदेव शल्य तेन, 'पडिकमामि' प्रतिक्रामामि, 'तिर्हि' त्रिभिः, 'गारवेहि' गुरोः कर्म भावो वा गौरव, तद्विविधं द्रव्यगत भावगत च, द्रव्यगत वज्रादे, भावगतमहङ्कारलोभादिजन्यमात्मनोऽशुभभावरूपचर्तुगतिससारचक्रभ्रमणनिदान - कर्मकारणम् , अत्र त्वेतदेव विवक्षित प्रकरणात्, तैः, तद्वारेति भावः 'यो मयाऽतिचारः कृतः' इत्यादिसम्बन्यः प्राग्वत् । तदेव गौरवत्रयमाह-'इड्ढी०' इति, 'इड्ढीगारवेण' ऋद्धि- राजेश्वर्यादिलक्षणा, आचार्यादिपदसम्माप्तिलक्षणा वा तया तस्या वा गौरवमृदिगौरवम् आत्मोत्कर्षस्तेन, 'रसगारवेण' रस =रसनेन्द्रियार्थों मधुरादिः, तस्य गौरत्र-तदवाप्त्यभिमानस्तेन, 'सायागारवेण' शात= शरीरादिमुख तेन तस्य वा गौरव शातगौरव, तेन-'अहो अहमस्मि शरीरादिमुखसम्पन्न. 'इत्यभिमानेनेति यावत् 'साया' इत्यत्र प्राकृतबादीर्घः, 'पडिकमामि' समान, आत्मरूप भूमिमें उत्पन्न समकित रूप अङ्कुर से युक्त निर्मल - भावनारूप जलसे सींचे हुए, तप सयम-आदि फूलों से हरे भरे - और मोक्षरूप फलसे विभूषित कुशलकर्मरूप कल्पवृक्ष को काटनेवाला निदान (नियाणा) और मोहकर्म के उद्य से होनेवाला अभिप्रायरूप मिथ्यादर्शन, इन तीन शल्यों से और राजा आदि या आचार्य आदि की पप्राप्तिरूप ऋद्धिगौरव, मधुर आदि रसकी प्राप्ति का अभिमानरूप रसगौरव, तथा शरीर आदि की सुख प्राप्ति से होनेवाला अभिमानरूप शातगौरव के कारण, एव ज्ञानकी (जिसके ધારથી યુકત કુઠાર સમાન, આત્મરૂપ ભૂમિમાં ઉત્પન્ન સમકિતરૂપ અકુરથી યુકત નિર્મલ ભાવનારૂપ જલથી સી ચેલ, તપસ યમ આદિ કુલેથી ભરેલા મેક્ષરૂપ ફલથી વિભૂષિત કુશલ કર્મ રૂપ કલ્પવૃક્ષને કાપવાવાળા નિદાન (નિયાણું) અને મેહકર્મના ઉદયથી ઉત્પન્ન થનારા અભિપ્રાય રૂપ મિથ્યાદર્શન, આ ત્રણ શબેથી, રાજા અથવા આચાર્ય આદિ પદની પ્રાપ્તિ રૂપ ઋદ્ધિગૌરવ, મધુર આદિ રસની પ્રાપ્તિના અભિમાન રૂપ રસગૌરવ તથા શરીર આદિન સુખની પ્રાપ્તિથી થવાવાળા અભિમાનરૂપ શાતગૌરવ, એ પ્રમાણે જ્ઞાનની (જેના વડે १-निपूर्वकात् 'दो अवखण्डने' अस्मात् करणे ल्युट् । - - - -
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy