SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ १७८ आवश्यक मूत्रस्य स्तेन, 'तिहिं' तिसृभिः, 'गुत्तीहिं' गोपनमर्याद्रक्षण गुप्तिः आगन्तुककर्मकच वरनिरोधो योगनिरोधो या ताभिर्योऽविचारः कृतस्तस्मात् 'पडिक मामि' प्रति कामामि, गुप्तित्रयमाह 'मण' इति 'मणगुतीए' मनोगुप्या 'वयगुत्तीए' वचोगुप्या, 'कायगुत्तीए' कायगुप्त्या, अर्थः मस्फुट:, आह-कथ गुप्तीनामति- चार प्रति करणत्व ? मिति, उच्यते निहिताननुष्ठान - निषिद्धाऽऽचरण-श्रद्धान मस्खलनादिना व्युत्क्रमेण सेविता मनोगुप्त्यादयोऽविचार हेतवः सम्पयन्त इति । 'तिहि' त्रिभिः, 'सलेद्दि' शल्यते = हिश्यते जीवो यैस्तानि शल्यानि, द्रव्य भावभेदेन शल्यस्य द्वैविध्येऽप्यत्र प्रकरणाद्भावशल्यस्यैव ग्रहण बोध्यम्, अन्वय इहापि मायदेव, शल्यत्रयमाह - 'माया०' इति - 'मायासलेण' मीयते प्रतार्यते प्रक्षिप्यते वा नरकादौ लोकोऽनयेति, यद्वा, माय्यते = अशुभ कर्मरूपे गर्ते पात्यते लोकोऽनयेति, गन्ति सर्वे दुर्गुणा यस्यामिति वा माया, तद्रूप शल्य मायाशल्य = मनसा वाचा कायेन वा परञ्चनस्वरूप तेन, 'नियाण सलेण' नितरा दीयते = छिपते आत्मभूमिजात - सम्यक्त्वाऽङ्कुरित- विविधविमलभावना सल्ल्सिवर्द्धितध्यानक्रियापल्लविताऽखण्ड तप सयमाद्यनुष्ठान पुष्पित - मोक्षफलसुभूषित - कुशल कर्मकल्परक्षो येन - ऐहिकच वय दिपारलौकिकदेवद्वर्यादिपदप्राप्तिजन्य विषयन करने, निषिद्ध का सेवन करने, तथा अश्रद्धानादिसे सम्पक् असेवित योगनिरोधरूप मनोगुप्ति वचनगुप्ति कायगुप्सि, इन तीन गुतियों के कारण, अशुभ कर्मों के गट्टेमे या नरकमें गिरानेवाली अथवा विषयोंमें प्राणियों को लुभानेवाली माया, ऐहिक चक्रवर्ती आदि, परलोकसम्बन्धी देवऋद्धि आदिके पदों की प्राप्ति से होनेवाली विषयसुखलालसारूप तीक्ष्णधारा से युक्त कुठार के *ાન ન કર્યું હોય અને નિષિદ્ધનું સેવન કર્યું હાય, તથા અશ્રદ્ધાથી સમ્યક્ અસેવિત ચેનિરધરૂપ મને ગુપ્તિ, વચનગુપ્તિ, કાયગુપ્તિ, આ ત્રણ ગુપ્તિસ્માના કારણે અશુભ કર્મોના ખાડામાં અથવા નરકમાં નાખનારી, અથવા વિષયામા પ્રાણીઓને લેાભાવનારી માયા, અહિક-ચક્રવર્તી આદિ, પરલેાક સખ ધી દૈવ ઋદ્ધિ આદિ પદ્માની પ્રાપ્તિથી થનારી વિષયસુખની લાલસારૂપ તીક્યુ १- 'डमिन प्रक्षेपणे' इत्यस्येदम् । · २ - ' मय गती' इत्यस्य ण्यन्तस्येदम् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy