SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ १६६ आवश्यकसूत्रस्य मभ्ययामद्वयापिकशयनेन निफारण दिवशयनेन वा, यद्वा-बहालस्यादिजनिफया मृदुतमया स्थूलशग्यरीत्यर्थः । मध्ययामद्वयाधिकशयनस्य वा यायप्रति रोधकत्वेन मतिपेशाद । 'निगामसिनाए' प्रकामशग्यैव नित्यमासेव्यमाना 'निकामशरये'-त्युच्यते । 'सयारा' इति लुप्तसप्तम्यन्तं पृथक्पद, समासे तु सति 'सथारा' इत्यस्य 'परियणाए' इत्यनेन विवक्षितः सम्बन्धो न स्यात् ‘पदार्थः पदार्थेनान्वेति ननु पदार्थकदेशेन ' इतिसिद्धान्तात् , समासे च विशिष्ट एव शक्तिस्वीकारेण तदेकदेशस्य पदार्थवाभावादिति अपश्चितमन्यत्र, सस्तीयेते ऽस्मिन्निति सस्तरण वा सस्तार आस्वरण तस्मिन् , 'उन्नट्टणाए' उद्ववत्तनमुद्वर्तना-मार्जनमन्तरेण दक्षिणपाऽऽवर्तन तया, 'परियट्टणाए' परिवत्तन परिवर्तना=बामपाविर्तन तया, 'आउटणाए' आकुश्चनमाकुश्चना-शरीर सङ्कोचस्तया, 'पसारणाए' प्रसारण प्रसारणा शरीरसञ्चारण तया, एतत्पयन्त 'प्रमार्जनमन्तरेणे'-त्यस्य शेपो वोद्धव्य । 'छप्पईसघट्टणाए' पट्पयो यूका स्तासा सघट्टनम् अयथावत्स्पर्शः पट्पदीसघटना तया, 'कूइए' कूजित कूजन-श्लेष्मादिवशेनाऽयथावन्कासन, तस्मिन् सतीत्यर्थ । 'ककराईए' कर चाहता है। वे अतिचार चाहे अधिक सोनेसे या बिना कारण सोने से, अथवा अत्यन्त कोमल मोटी (जाडी) शय्या पर सोने से तथा ऐसी शय्या का नित्य सेवन करने से, बिछौने (सथारे) पर शरीर के दिन पूजे करवट लेने से, यिन पूजे अंगोपाग के सकोनन और पसारने से, जूं आदि के अविधिपूर्वक स्पर्श से, अविधि से खासी आदि के करने से, अयतना पूर्वक छींकने तथा અત્યત કમલ મેટી શા ઉપર સુવાથી તથા એવી પથારીને નિત્ય ઉપયોગ કરવાથી, પથારી (સથારા) ઉપર શરીરને પૂજ્યા વિના કરવટ લેવાથી, પૂજ્યા વિના અગ-ઉપાગને સંકોચવા–પસારવાથી, જૂ આદિના અવિધિપૂર્વક સ્પર્શથી, અવિધિએ ઉધરસ વિગેરે ખાવાથી, અયતનાપૂર્વક છી કવાથી તથા બગાસું १ अन्यत्र-'वैयाकरणपभूण-लघुमञ्जूपादिषु' । २ भावे का। ३ 'यस्य च भावेने ति सप्तमी, एवमग्रेऽपि ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy