SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रतिक्रमणाध्ययनम्-४ १६७ रायिते कर्करायित हा विपमेय परुषेय शय्या, तदुपरि कथ मया शयितव्यमित्यादि शग्यादोपकथन तस्मिन् सति, 'लिइए' क्षुते-च्किादौ 'जभाइए' जृम्भित जम्मा तस्मिन् ; एतद्वय चाविधिपूर्वकमेव कृत सदतिचारोत्पादकमित्यवगन्तव्यम् 'आमोसे' आमर्श: स्पर्शस्तस्मिन्-अममाज्य हस्तादिना कण्डूयनस्वरूपे । 'ससरक्खामोसे' सह रजसा वर्त्तते सरजस्कः स चासावामर्शश्च सरजस्कामर्शस्तस्मिन् सचित्तरजोयुक्तवस्तुस्पर्श इत्यर्थः । इत्थ जाग्रतोऽतिचारमुक्त्वा सम्पति मृप्तस्य तमाह-'आउलमाउलाए' इति, आकुलाकुला-निद्रा प्रमादायभिभूतस्य मूलोत्तरगुणसम्बन्धिविविधोपरोधक्रियास्वरूपा, युद्ध-विवाह-राज्यपाप्तिपभृतिसावयक्रियास्वरूपा वा तया। 'सोअणवत्तिआए' स्वमा शयन प्रत्यया हेतुर्यस्याः सा स्वप्नपत्यया' तया स्वमवशात्सञ्जातयेत्यर्थः, विराधनयेत्यर्थाद्गम्यते, स्वप्नवशात्सञ्जातया मूलोत्तरगुणसम्बन्धिविवियोपरोधक्रियास्वरूपया, युद्ध-विवाह-राज्यमाप्तिपमुखसावधक्रियास्वरूपया वा विराधनयेत्यर्थः। इमामेव पविभज्य प्रदर्शयति-' इत्थीविपरिआसिभाए' स्त्रिया स्त्रीभिर्वा सह विपर्यामः स्वप्ने ब्रह्मचर्यस्खलनरूपो व्यत्यासस्तन भवेति, यद्वा विपर्यासे भवा चैपासिकी स्त्रिया वैपर्यासिकी स्त्रीवैपर्यासिकी तया, 'दिहिविप्परिआसिआए' स्वप्ने अनुरागवशात्स्यवलोकन दृष्टिविपर्यासस्तत्र भवा दृष्टिवैपर्यासिकी तया, 'मणविपरिआसिआए' स्वप्ने मनसा जभाई लेने से, विना पूजे खुजलाने से या सचित्त रजयुक्त वस्त्रादिके स्पर्श से जो अतिचार किया गया हो, ये सय जाग्रत अतिचार हुए, अब सुप्त अतिचार कहते हैं-एव स्वप्न-अवस्थासम्बन्धी, मूलोत्तर गुणको पित करनेवाली, अथवा युद्ध, विवाह, राज्यप्राप्ति आदि सावध क्रिया अर्थात् स्वममें स्त्री के साथ कुशील सेवन, अनुराग पूर्वक स्त्री का अवलोकन, मनके विकार, तथा ખાવાથી, પૂજ્યા વિના જેલવાથી અથવા સચિત્ત જયુકત વસ્ત્રાદિકના સ્પર્શથી જે અતિચાર થયા હોય એ બધા જાગ્રત અતિચાર થયા, હવે સુપ્ત અતિચાર કહે છે - એવ સ્વપ્ન અવસ્થા રાબ ધી, મૂત્તર ગુણને દૂષિત કરવાવાળી અથવા યુદ્ધ, વિવાહ, રાજ્યપ્રાપ્તિ વિગેરે સાવદ્ય ક્રિયા અર્થાત્ સ્વપ્નમાં સ્ત્રીની १-प्रत्ययोऽधीनशपथज्ञान विश्वासहेतुपु ॥ इत्यमरः ॥
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy