SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ १५० आवश्यक सूत्ररप हस्तलक्षणेन सस्पर्श: सम्यक् स्पर्शस्तम् । 'अणुजाणह' इत्यनेन पूर्वोक्तेन सम्बन्धः, करोमीत्यस्य शेपो ना 'किलामो लमः शरीरग्लानिकृत् मस्कृतोऽ पराधः निजकठोरकर शिरसा भवदीय कोमलचरणकमलस्पर्शेनेत्यर्थात्, यद्वा मदी येनाऽनेन नमस्कारव्यापारेण भवतो मानस एव कवन श्रमः सञ्जातः स्यात्स 'भे' भवद्भिः यद्वा भवता' 'खमणिज्जो' क्षमणीयः = सोढव्यः, तथा 'अप्पकिल ताण' अल्पशब्दोऽनाऽभाववाची, "लान्त=क्लान्तिः, अल्प= विगत क्रान्त= शरीर ग्लानिरूपःश्रमो येषा तेऽल्पक्लान्तास्तेपामल्पक्लान्तानाम् अल्प वेदनात्रतामित्यर्थ., 'भे' भवता गुरुवर्याणा 'दिवस' दिवस' 'बहुसुभेण ' बहु च तच्छुभ च बहुशुभ तेन प्रभूतशान्तिपूर्वकमित्यर्थः ' वइकतो' व्यविक्रान्त =गत' किम् ? ' जत्ता' यात्रा = तपोनियमादिस्वरूपा सयमयाना 'भे' भवता निराबावे ? वि शेषः, च = किञ्च 'भे' भवता शरीरमिति गम्यते ' जवणिज्ज' यापनीयम् इन्द्रि यनोइन्द्रियबाधारहित वर्त्तते ? इति शेष एव सयमयात्रादिकुशलमापृच्छय शिष्य' पुनरप्याह - ' खमासमणी' हे क्षणश्रमण ! 'खामेमि' क्षमापयामि आपके चरण का स्पर्श करता हूँ इस तरह वन्दना करनेमें मुझसे जो आपको किसी प्रकार का क्लम (कष्ट) पहुंचा हो आप उसकी क्षमा करे । हे गुरु महाराज ! आपका दिन बहुत सुखशान्ति से व्यतीत हुआ न ?, आपकी सयमयात्रा निराबाध है न ?, और आपका शरीर, इन्द्रिय, नोइन्द्रिय की बाधा से रहित है न ? | इस प्रकार सयमयात्रा और शरीर के सम्बन्ध में कुशल पूछ कर फिर से शिष्य कहता है - है क्षमाश्रमण ! मुझसे जो दिवस - सम्बन्धी હાથથી આપના ચરણના સ્પર્ધા કરૂ છુ આ પ્રમાણે વદના કરવાથી મારા વડે આપને જે કોઇ પ્રકારથી કષ્ટ થયુ હોય તે આપ મને ક્ષમા કરો હૈ ગુરુ મહારાજ આપના દિવસ ખૂબ શાતિથી પસાર થયે છે કે કેમ ? આપની સચમયાત્રા નિરાળાધ છે કે કેમ ? અને આપનું શરીર, ઇન્દ્રિય, નેઇન્દ્રિયની ઉપાધિથી રહિત છે કે કેમ ? આ પ્રમાણે સયમયાત્રા અને શરીરના સબંધમા કુશળતા પૂછીને શિષ્ય ફરીથી કહે છે કે- હું ક્ષમાશ્રમy । મારાથી १ - ' निजकठोरकरशिरसा ' अन प्राण्यङ्गत्वादेकवद्भाव - । २ - ' भवताम् ' अत्र 'कृत्याना कर्त्तरि वा' (२।३७१) इति कर्तरि पष्ठी । , ३ 'क्लान्त' भाषेच 1 ך
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy