SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, बन्दनाध्ययनम्-३ 'जावणिज्जाए' यापनीयया शक्त्यनुकूलया 'निसीहियाए' निषेधन निषेधः= प्राणातिपातादिसावयव्यापारविरतिः सा पयोजन यस्या सा नैपेधिकी , तया नैषेधिक्या तन्वेति शेप , शक्त्यनुकलेन प्राणातिपातादिनिवृत्तरूपेण शरीरेणेत्यर्थः, 'यदिउ' वन्दितुम् अभिवादयितुम् 'इच्छामि' अभिलपामीत्यर्थः । अतः 'मे' मम 'मिउग्गह' अवगृह्यत इत्यवग्रहः क्षेत्रम् , यद्वा-अवग्रहणमवग्रहा क्षेत्रपरिग्रहः, मितश्चासाववग्रहश्य मितावग्रह', अथवा मितायाः अर्थात्परिमित भूमेरवग्रहः ग्रहण मितावग्रहः उपविष्टस्य गुरोरभिमुख वर्तमानायाः स्वदेहपरिमिताया भूमेग्रहण, तम् 'अणुजाणह' अनुजानीत=मितावग्रहमवेशायानुशा दत्त, अस्मिन्नवसरे गुरु' 'अनुजानामि' इति भणति, ततोऽनुज्ञातः शिष्यः 'निसीहि निपिध्य सावधव्यापारान् परित्यज्य 'अहोकाय' कायस्य शरीरस्याऽधः अपाकाय., यद्वा अधः अधस्तनः कायः अप.कायस्त चरणस्वरूप पत्तीति शेप. । पष्ठयर्थे वा द्वितीयाऽऽप॑त्वात् । 'कायसफास' कायेन=स्वशिरोउनको 'क्षमाश्रमण' कहते हैं । यहा शिष्य सम्बोधन करके कहता है कि "हे क्षमाश्रमण ! मैं अपनी शक्ति के अनुसार प्राणातिपात आदि सावद्य व्यापारों से रहित काय से चन्दना करना चाहता हूँ, अतएव मुझे आप मितावग्रह (जहा गुरु महाराज विराजित हों उनके चारों ओर की साढे तीन २ हाथ भूमि) में प्रवेश करने की आज्ञा दीजिये। उस समय गुरु शिष्यं को 'अनुजानामि' कह कर प्रवेशकी आज्ञा देवें, तय आज्ञा पाकर शिष्य योले-'हे गुरु महाराज ! मैं सावध व्यापारों को रोक कर मस्तक और हस्त से અહિં શિષ્ય સ બેધન કરીને કહે છે કે હે ક્ષમાશ્રમણ ! હુ મારી શકિત અનુસાર પ્રાણાતિપાત આદિ ચાવવા (પાપકરી) વ્યાપારથી રહિત શરીર વડે વદના કરવા ઈછા કરૂ છુ, એટલા માટે મને આપ મિતાવગ્રહ (જ્યા ગુરુ મહારાજ બિરાજિત હેય તેમની ચારે બાજુ સાડા ત્રણ સાડા ત્રણ હાથ ભૂમિ)માં પ્રવેશ કરવાની આજ્ઞા આપે તે સમયે गुरु शिष्यने 'अनुजानामि' हीन प्रवेशवानी भाशा माघे त्यारे माता भजपीन શિષ્ય કહે કે – હે ગુરુ મહારાજ ! હું સાવદ્ય વ્યાપારને રોકીને શિર તથા १- 'नैपेधिकी तदस्येत्यधिकारे 'प्रयोजनम्' (५॥ १।१०८) इति उफ, ठगन्तलान्छीप् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy