SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका बुद्धा' 'महाणुभावेसु महापरकमेसु' (सू. कृ. २ अ. २) 'सविकारात्मधानासु महत्तव प्रजायते । महानिति यतः ख्यानिर्लोकाना जायते सदा ॥१॥ अहङ्कारथ महतो जायते मानवर्द्धनः।। ' ( म. पु.) । ' प्रकृतेर्महान् महतोऽहङ्कारोऽहङ्कारात्पञ्चतन्मात्राणि ' ( साख्यसूत्र ) । 'प्रकृतेर्महाँस्ततोऽहङ्कारस्तस्माद्गfe पोडशः (साख्यतत्त्वकौमुदी ) । ' द्रव्यमत्यक्षे महत्व समवायसम्बन्धेन कारणम्' (न्या सि मु ) इति दर्शनान्तराणि । 'शुद्र. स्यात्पादजो दासो ग्रामकूटो महत्तरः । ' ( नि शे), 'रणपण्डितोऽय्यविबुधारिपुरे कलह स राममहित कृतवान् ।' ( भट्टिका० १० स ), 'विशङ्कट पृथु वृहद्विशाल पृथुल महत् ' ( अ को ), इत्यादीनि च न सङ्गच्छन्ते । ' 'जे ए' ये एते, 'लोगस्स ' लोकस्य, निर्द्धारणे षष्ठी तेन लोकत्रयस्य मभ्य इत्यर्थः । 'उत्तमा' उत्तमाः= रागद्वेष कर्म पङ्क कलङ्क सवन्पराहित्यात् श्रेष्ठाः । 'सिद्धा' सिद्धा' कृतकृत्यत्याद्दग्धभववीजाङ्कुरत्वाच्च । 'आरुग्गवो हिलाभ' रुजति = पीडयतीति रोगो = जन्मजरामरणादिरूपोऽत्र, अविद्यमानो रोगो येषा ते अरोगा . = सिद्वास्तेपा भाव आरोग्य= सिद्धत्वम् बोधि = निखिलभवबन्धनपतिकूला परमार्थापोधहेतुभूता जिनमगीतप्रवचनरुचिस्तस्या लाभो वोधिलाभः, आरोग्याय = सिद्धस्वरूपाय वोधिलाभः =आरोग्यवोधिलाभस्तम्, यद्वा-आरोग्य = निरुपद्रवम् = उपद्रवाभावस्तेन वोधिलाभस्तम् । 'आरोग्याय' इत्यत्र च फलेभ्यो यातीत्यादिवत् 'क्रियार्थीपपदस्य च कर्मणि स्थानिन ' (२ । ३ । १४) इति चतुर्थी, तेन सिद्धत्व प्राप्तु वोधिलाभ इति निप्पपैः । जय च बोधिलाभोऽनिदानात्मक एवं मोक्षप्राप्तिहेतुर्न तु १४१ आता है 'पुष्पादिसे पूजन' रूप अर्थ कही नहीं लिखा है, अतएव यह निर्विवाद सिद्ध हुआ कि 'महित' अर्थात् ज्ञानातिशय आदि गुणों से सम्मानित अथवा इन्द्रादि से सादर प्रशसित | 'निदान ( नियाणा) रहित ही बोधिलाभ मोक्ष का कारण ત્યા ‘પુષ્પાદિથી પૂજન' રૂપ અર્ચ કરેલેા નથી એટલા માટે નિર્વિવાદ સિદ્ધ थ्यु 'महित' अर्थात् ज्ञानातिशय हि गुलोथी भन्मानित અથવા ઇન્દ્રાદિથી સાદર પ્રશંસા પામેલા 'निदान' (निय था) रहित मोधियाल भोक्षनु र छे मे बात सभ १ - 'जे ए' - (ये एते ) अनात्वादेकारलोपः । २- लोकस्य - आपत्वादेकवचनम् 'अवोऽन्त्यादि टी' - त्यादिवत् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy