SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका १४१ बुद्धा' 'महाणुभावेसु महापरकमेस' (मू. कृ. २ अ. २) 'सविकारात्मपानात्तु महत्तत्त्व प्रजायते । महानिति यतः ख्यातिलॊकाना जायते सहा ॥१॥ अहङ्कारश्च महतो जायते मानवर्द्धनः।।' (म. पु.)। 'प्रकृतमहान् महतोऽहड्कारोऽहकारात्पञ्चतन्मात्राणि' (साख्यमूत्र)। 'प्रकृतेमहाँस्ततोऽहङ्कारस्तस्माद्णश्च पोडशफः (साख्यतत्वकौमुदी)। 'द्रव्यप्रत्यक्षे महत्व समवायसम्बन्येन कारणम्' (न्या सि मु.) इति दर्शनान्तराणि । 'शद्र स्यात्पादजो दासो ग्रामकूटो महत्तरः।' (त्रि शे.), 'रणपण्डितोऽत्र्यवियु पारिपुरे कलह स राममहित कृतवान् ।' (भट्टिका० १० स ), 'विशङ्कट पृथु बृहद्विशाल पृथुल महत्' (अ को.), इत्यादीनि च न सङ्गछन्ते । 'जे ए' ये एते, 'लोगस्स' श्लोकस्य, निर्धारणे पष्ठी तेन लोकत्रयस्य मय इत्यर्थः । 'उत्तमा' उत्तमाः= रागद्वेपकर्मपङ्ककलङ्कसवन्यराहित्यात् श्रेष्ठाः । 'सिद्धा' सिद्धाः कृतकृत्यत्वादग्धभववीजावरत्वाच । 'आरुग्गवोहिलाभ' रजति-पीडयतीति रोगो जन्मजरामरणादिरूपोऽत्र, अविद्यमानो रोगो येपा ते-अरोगाः सिद्धास्तेपा भाव आरोग्य-सिद्धत्वम् बोधि निखिलभवन्धनप्रतिकला परमार्थावबोधहेतुभूता जिनमणीतप्रवचनरुचिम्तस्या लामो वोधिलाभः, आरोग्याय-सिद्धस्वरूपाय बोधिलाभ: आरोग्यवोधिलाभस्तम्, यद्वा-आरोग्य-निरपद्रवम् = उपद्रनाभावस्तेन बोधिलाभस्तम् । 'आरोग्याय' इत्यत्र च फलेभ्यो यातीत्यादिवत् 'क्रियाओंपपदस्य च कर्मणि स्थानिन ' (२।३।१४) इति चतुर्थी, तेन सिद्धत्व प्राप्त बोधिलाभ इति निष्कपः । अय च वोधिलाभोऽनिदानात्मक एव मोक्षप्राप्तिहेतुर्न तु आता है 'पुष्पादिसे पूजन' रूप अर्थ कहीं नहीं लिखा है, अतएव यह निर्विवाद सिद्ध हुआ कि 'महित' अर्थात् ज्ञानातिशय आदि गुणों से सम्मानित अथवा इन्द्रादि से मादर प्रशसित । _ 'निदान (नियाणा) रहित ही योधिलाभ मोक्ष का कारण ત્યા “પુષ્પાદિથી પૂજન રૂપ અર્થે કરેલે નથી એટલા માટે નિર્વિવાદ સિદ્ધ च्यु 8 'महित' अर्थात् सानातिशय मा शुशेधी सन्मानित मया न्या સાદર પ્રશમા પામેલા 'निदान' (निय ५) २खित पिसम भाक्षनु ए मे पात सम १-'जे ए'-(ये एते) अनाऽऽर्पलादेकारलोपः। २- लोकस्य-आर्पवाटेश्यचनम् 'अचोऽन्त्यादि टी'-त्यादिवत् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy