SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका चासौ मुवतश्च मुनिसुवतः, यद्वाऽस्य शासनकाले मुनयो निरतिचारेण शोभनव्रतशालिनो जाता इति कालिकादिसम्बन्धेन, अथवा गर्भस्थेऽस्मिन् भगवत्येतजननी मुनिवत्सुव्रता जाता तयोगान्मुनिसुव्रतस्तम् (२०)। 'नमिजिण' नमयति तिरस्करोति कर्मशत्रूनिति नमिः, यहा गर्भप्राप्तेऽस्मिन् भगवति, एतत्मभावैः सर्वे परनरपतयो नमितास्तद्योगान्नमिः, स चासौ जिनश्च नमिजिनस्तम् (२१)। 'वदामि' चन्टे 'रिद्वनेमि' अरिष्टम् अशुभमुपद्रव वा नमयति अध:करोतीति, जातमात्रः सन्नरिष्ट-मृतीगृह तात्स्थ्यात्सतीगृहस्थितजनान् अनमयत्नतशिरमे निरतिचार चारित्र पालनेवाले बहुत मुनि हुए, अथवा जव ये गर्भ में आये तब उनकी माता मुनिके समान सुव्रता हुई इस कारण 'मुनिसुव्रतनाथ' नाम वाले भगवान को ॥२०॥ कर्म शत्रुओं को जीतने वाले, या जब ये गर्भमें थे तो अन्य सभी विमुख राजगण नम्र हो गये (झुक गये) अत एव यथार्थ नाम वाले श्री नमिजिन को मै वन्दना करता हूँ ॥२१॥ - अशुभ तथा उपद्रवों को दूर करनेवाले, अथवा जिनके जन्म लेते ही उस समय अरिष्ट-प्रसतिगृह (सौर-सुबावड का घर) में स्थित समस्त मनुष्यों के सिर झुक गये, या जो सारे ससार ચારિત્ર પાલન કરનારા ઘણાજ મુનિ થયા, અથવા જ્યારે તે ગર્ભમા આવ્યા ત્યારે તેમની માતા મુનિના સમાન સુત્રતા થઈ એ કારણથી “મુનિસુવ્રતનાથ” નામ पा मगवानने ॥ २० ॥ કર્મ શત્રુઓને જીતવાવાળા, અથવા જ્યારે ગર્ભમા હતા ત્યારે સર્વ અણનમ રાજાગણે નગ્ન થઈ ગયા (ઝુકી ગયા) એ કારણથી યથાર્થ નામવાળા “શ્રી નમિનાથ” ભગવાનને વદન કરૂ છુ ૨૧ અશુભ અથવા ઉપદ્રવને દૂર કરવાવાળા, અથવા જેને જન્મ થતા જ એટલે જન્મ સમયે અરિષ્ટ પ્રસૂતિ ગૃહ (સુવાવડનું ઘર)માં રહેલા તમામ માણ સેના શિર-મસ્તક નમી પડયા (કી ગયા) અથવા જેઓ સકલ સંસારનું અરિષ્ટ १- 'अरिष्ट मृतिकागृह'-मित्यमरः, 'अरिष्ट भूत्यागारेऽन्तचिह्न तके शुभेऽशुभे' इति है ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy