SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १३४ आवश्यकमुत्रस्य देवमनुष्यपरिषदि विचित्र धर्ममुपदिशन्तमेतस्मिन् गर्भस्थेऽस्य जननी स्वप्ने दृष्टवती तद्योगात् कुन्थुस्तम् ( १७ ) | 'अर' अर्यते = प्राप्यते मोक्षो यस्मा - त्सोऽरः, यद्वाऽस्मिन् भगनति गर्भसमागतेऽस्य जननी स्वप्ने रत्नमयमर (चक्राङ्ग) दृष्टवती तद्योगादरस्तम् (१८) । 'मल्लि' मल्लते = धारयति दुःसकृपे पततः प्राणिन इति मलिः, यद्वा गर्भावस्थेऽस्मिर भगवत्येतज्जनन्याः सञ्जातो मल्लीकुसुमदामशय्यादोहदो देवेन पूरितस्तद्योगान्मलिस्तम्, नामैकदेशेन नाम्नो ग्रहणामल्लिस्वामिनमित्यर्थः, 'वदे' वन्दे (१९) । ' मुणिसुव्त्रय' मन्यते मनुते वा परलोकाचास्तिकतामिति मुनिः सुशोभनानि तानि यस्यासौ सुतः, मुनितथा अनेक देव मनुष्यो की विशाल परिषद में विचित्र धर्मोपदेश करते हुए पट्कायरक्षक मुनिवृन्द को देखा, ऐसे उन सगुण नामवाले श्री कुन्थुनाथ भगवान को ॥१७॥ मोक्ष प्राप्त कराने वाले, अथवा गर्भ में आने पर जिनकी माताने स्वप्रमें रत्नमय पहिये के आरे देखे, उन गुणयुक्त नाम वाले श्री अरनाथ भगवान को ॥ १८ ॥ दुःखरूप कुएँ में गिरते हुए प्राणियों की रक्षा करने वाले, अथवा गर्भ मे आने पर जिनकी माता के मल्ली - मालती फूलमाला की शय्या के दोहद (दोरले) को देवताने पूरा किया, ऐसे गुणसम्पन्न नाम वाले श्री मल्लीनाथ भगवान को ॥१९॥ श्रेष्ठ चारित्र को पालने वाले, अथवा जिनके शासन काल એવા છ કાયના રક્ષક મુનિવ્રુદને જોયુ, એવા સણુ " श्री थुनाथ " भगवानने ॥ १७ ॥ नाभवाजा મોક્ષ પ્રાપ્ત કરાવવાવાળા અથવા ગર્ભમા સ્વમમા રત્નમય પૈડાના આરો જોયે એવા ગુણુયુકત भगवानने ॥ १८ ॥ આવતા જ જેની માતાએ નામવાળા 'श्री स्मरनाथ' ૬ ખપ કુવામા પડતા પ્રાણીઓની રક્ષા કરવાવાળા, અથવા ગર્ભમા આવતા જ જેની માતાને મલ્ટી-માલતી ફૂલમાળાની શય્યાના દેહદ (દેહેલા) ને દેવતાએ પૂર્ણ કર્યાં એવા ગુલુસ પન્ન નામવાળા “ શ્રી મલ્લીનાથ” ભગવાનને ૧૯મા શ્રેષ્ઠ ચારિત્રનું પાલન કરવાવાળા, અથવા જેના શાસન કાલમા નિતિચાર
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy