SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १२० आवश्यक सूत्रस्य प्रतिवक्ष्यते प्रमाण लेनेति वा लोकः पञ्चास्तिकाय विशिष्ट आकाशविशेषः । यदुक्त भगवत्याम् किमिय भते ? लोएचि पवुचइ : गोयमा ? पचत्थिकाया एस ण पत्रतिए लोपति पवुचइ ' इत्यादि । तस्य लोकस्य ( कर्मणि षष्ठी) उद्योतनमुद्द्योतस्त कर्त्तुं शील येषां त उद्योतकरातान् केवलाऽऽलोकेन प्रवचनप्रदीपेन वा निखिललोकप्रकाशकानि त्यर्थः । ' धर्म 'इति-दुर्गतिपतितमात्मान धारयति = शुभस्थाने प्रापयतीति धर्मः तीर्यते=पार नीयतेऽनेनेति 'तीर्थमवचनम्, धर्मप्रधान तीथे, धर्मतीर्थ, द्रव्यरूपस्य प्रवचनरूपी दीपक द्वारा उद्दयोत करनेवाले, प्राणियों को ससार के दुःखो से छुडाकर सुगति में धारण करनेवाले, धर्मरूप तीर्थ के स्थापक, रागादि कर्मशत्रुओं को जीतकर केवलज्ञान युक्त होकर विराजमान ऐसे नौवीसों श्री अरिहन्त भगवान की स्तुति करता हूँ । यहा पर 'लोक' शब्द से पञ्चस्तिका का ग्रहण है और आकाश भी पचास्तिकाय का ही भेद है, तथा अलोक भी आकाश स्वरूप है अतएव 'लोक' पद से ही लोक और अलोक दोनों का ग्रहण होने से केवलज्ञान की अनन्ततामे कोई बाधा नहीं आसकती। કરવાવાળા, અને પ્રાણીને સસારના દુખાથી ડાવીને સુગતિમાં ધારણ કરવાવાળા, ધર્મારૂપી તીર્થના સ્થાપક, રાગ આદિ કશત્રુને જીતી લઈને કેવલજ્ઞાનયુકત થઇને વિરાજમાન એવા ચાવીસ અહિન્ત ભગવાનની સ્તુતિ કરૂ છુ अडि " लोक" शब्दथी चन्यास्तिअयनुं थड! अरे छे भने सामश પણ પચાસ્તિકાયને જ લે છે તથા અલેક પણ આકાશસ્વરૂપ છે એ કારણે "लोक" चहथी ०४ झोउ भने भो भन्नेनु अशु था शडे छे, तेथी ठेवत ज्ञाननी અન તતામા કઈ પ્રકારે હાનિ થઈ શકતી નથી १ - ' लोक दर्शने ' अस्मात् 'अकर्त्तरि च कारके सज्ञायाम् ( ३ | ३ | १८ ) इति कणि घञ् । " २- कृञो हेतुताच्छील्यानुलोम्येषु ( ३ । २ । २० ) इति कर्त्तरि ट. | ३- 'धूञ धारणे' अस्मादीणादिको मन्प्रत्यस्तेन 'धर्म' इति सिद्धम् । ४- 'तीर्थम् ' ' नृ प्लवनसन्तरणयो' अस्मादौणादिक्स्थन् 'ऋत इद्धातो (७।१।१००) इतीत्वम्, 'हलि च' (८ । २ । ७७ ) इत्युपधादीर्घ' ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy