SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका १२१ नयादेः शाक्यादिपणीतस्याधर्मप्रधानस्य च तीर्थस्य परिहारार्थ धर्मग्रहणम्, धर्मतीर्थ कर्तुं शील येपा ते धर्मतीर्थकरास्तान् । जयति अपनयति रागादिकर्मशत्रूनिति, जयति केवलज्ञानादियुक्ततया सर्वोत्कर्पण राजत इति वा 'जिनः, 'अरिहते' इति व्याख्यातोऽर्हच्छब्दार्थः, 'नमोऽरिहताण' इत्यत्र, 'चउवीस' इति स ख्यान्तरव्यवच्छेदाय, अपिशब्दोऽवधारणार्थों महाविदेहक्षेत्रस्थकेवलिभगवद्ग्रहणार्थश्च, लोकशब्देन पञ्चास्तिकायग्रहणादाकाशस्य च पञ्चास्तिकायान्तःपातिवादलोकस्याप्याकाशस्वरूपतया लोकपदेनैव लोकालोकयोहणमिति न केवलोद्योतस्यापरिमितत्वहानिः, लोकोद्दयोतकरत्वमवधिविभङ्गज्ञानिपु चन्द्रसूर्यादिप्वपि चास्त्यत उक्त 'धम्मतिन्थयरे' इति, धर्मार्थ निम्नेषु नयादिप्ववतरणाय ये तीर्थ (घट्ट-'घाट' इतिभाषापसिद्ध ) कुर्वन्ति तेष्वतिप्रसङ्गवारणाय 'लोगस्स उज्जोयगरे' इति, लोकोद्योतकरत्व धर्मतीर्थकरत्व च दर्शनान्तरमत कल्पितेष्वपि ज्ञानिपुलोक के उद्दयोतकर अवधिज्ञानी, विभङ्गजानी तथा चन्द्रसूर्यादिक भी होते हैं, अतएव उनकी निवृत्ति के लिये 'धम्मतित्थयर' पद दिया है। नदी तालाव आदि जलाशयों मे उतरने के लिये धर्मार्थ तीर्थघाट बनानेवाले भी धर्मतीर्थकर कहला सकते है, उनका यहा ग्रहण न हो इसलिये 'लोगस्स उज्जोयगरे' विशेषण दिया है, लोक के उद्दयोतकर तथा धर्मतीर्थकर अन्यमत के ज्ञानी भी हो सकते हैं, जैसा कि अन्य शास्त्रों में कहा गया है લેકમ પ્રકાશ કરનાર અવધિજ્ઞાની, વિભાગજ્ઞાની તથા ચદ્રસૂર્યાદિક પણ હેય छ । भाटे तेनी निवृत्ति ४२१. " यम्मतित्थयरे" ५६ माघेटु छे नही-तसा माह જલાશમાં ઉતરવા માટે ધર્માર્થ તીર્થ–ઘાટ બનાવવાવાળા પણ ધર્મતીર્થકર डेवाय छे तो स्वीt२ मडिंड था भाट "लोगस्स उज्जोयगरे" विशेष આપ્યું છે લેકના પ્રકાશક તથા ધર્મતીર્થકર અન્ય મતના જ્ઞાની પણ હેઈ શકે છે, જેવી રીતે અન્ય શાસ્ત્રોમાં કહ્યું છે કે १-'जिनः' 'नि अभिभवे' अस्मात् ‘नि जये' अस्माद्वा बाहुलकादौणादिको न प्रत्ययः ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy