SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका स्पभमजित च वन्दे, सम्भवमभिनन्दन च सुमतिं च । पद्मप्रभ सुपाच, जिन च चन्द्रप्रभ वन्दे ॥ २॥ मुविधि च पुष्पदन्त, शीतल-श्रेयास-वासुपूज्याश्च । विमलमनन्त च जिन, धर्म शान्ति च वन्दे ॥३॥ कुन्युमर च मलिं, वन्दे मुनिसुव्रत नमिजिन च । वन्देऽरिष्टनेमि पार्थ तया वर्दमान च ॥ ४ ॥ एव मयाऽमिष्टुता, विधूतरजोमलाः महीणजरामरणाः । चतुर्विंशतिरपि जिनवरा, -स्तीर्थक्रा मे प्रसीदन्तु ॥ ५ ॥ कीतित-चन्दित-महिता, य एते लोकस्योत्तमाः सिद्धाः। आरोग्यबोधिलाभ, समाश्विरमुत्तम ददतु ॥६॥ चन्द्रेभ्यो निर्मलतरा, आदित्येभ्योऽधिक प्रकाशकराः । सागरवरगम्भीराः, सिद्धाः सिद्धिं मम दिशन्तु ॥ ७ ॥ ॥ टीका ॥ लोकस्योद्घोतकरानईतचतुर्विशतिमपि केवलिनो जिनान् धर्मतीर्थकरान् कीर्तयिष्यामीति सम्बन्धः । लोक्यते-दृश्यते केवलज्ञानादित्येनेति, लोक्यते ___ इस प्रकार पहले अययन में सावद्ययोग की निवृत्तिरूप सामायिक का निरूपण करके अब चतुर्विशतिस्तव (चउवीसत्यव) रूप इस दूसरे अ ययनमें समस्त सावद्य योगों की निवृत्ति के उपदेश होनेसे समकित की विशुद्धि तथा जन्मान्तरमें भी बोधिलाम और सपूर्ण कर्मों के नाश के कारण होने से परम उपकारी तीर्थङ्करों का गुण कीर्तन करते हैं-'लोगस्स' इत्यादि ।। जो केवलज्ञानरूपी सूर्य से अथवा प्रमाण (ज्ञान) के द्वारा देखा जाय उसे लोक कहते हैं, उस पचास्तिकायरूप लोक को T એ પ્રમાણે પહેલા અધ્યયનમાં સાવદ્યાગની નિવૃત્તિ રૂપ સામાયિકનું नि३५ ४६शन वे चतुर्विशलिस्त (चउबीसत्यव) ३५ मा मीन अध्ययनमा સમસ્ત સાવદ્ય ગેની નિવૃત્તિને ઉપદેશ હેવાથી સમકિતની વિશુદ્ધિ તથા જન્માતમાં પણ ધિલાભ અને સંપૂર્ણ કર્મોના નાશક હેવાથી પરમ ઉપકારી ती शेना शु-जीतन ४३ छ " लोगस्स" त्या જે કેવળજ્ઞાનરૂપી સૂર્યથી અથવા પ્રમાણ (ન) વડે જોઈ શકાય તેને લેક” કહે છે, તે પચાસ્તિકાયરૂપ લેકને પ્રવચનરૂપી દીવા વડે પ્રકાશ
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy