SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका ९७ न्मोक्षस्य साम्मुख्य गम्यते ज्ञायते येनेति, आगमयति = साकल्येन बोधयति जीवाजीवादितत्त्वार्यमिति, आ = सम्यग्ज्ञानादित्रयमोक्षमार्गरूपा मर्यादा गम्यते = ज्ञायते येनेति, आ=तीर्थकर मरूपितत्वेन सर्वथा निःशङ्कितवाद्विस्मयजनको गमो = ज्ञान यस्मिन्निति वा आगमः । यद्वा 'नामैकदेशे नामग्रहणात् 'आ' 'ग' 'म' इति पदत्रय परिकल्प्य 'आ' = आगतस्वीर्यकराव, 'ग' तो गणरमुखे, 'म ' = मतो भव्याना सर्वेषामित्यागमः, तथाच - ' आगतो वीतरागातु, गतो गणधराऽऽनने । मतः समस्तभव्याना, तस्मादागम उच्यते ॥ १ ॥ इति निर्गलितम् | व्याख्यानान्तर यथामत्यूहनीयम् । आगमः सिद्धान्तः प्रवचनमिति पर्यायाः । कतिविधः सः ? इत्याह- ' तिविहे पण्णत्ते ' इति । तिस्रो विधा:= मकारा यस्य स त्रिविधः प्रज्ञप्तः = प्रकर्षेण सदेवमनुजासुरसभाया समवसरणस्थैस्तीर्थनाथैज्ञप्तः ज्ञापित उक्त इति यावत् । ' त जहा ' तयथा - ( अत्र ' स यथे ' ति वक्तव्ये वदिति निर्देश आगमस्वरूप विशेपणा पेक्षयाऽऽर्पत्वाद्वा, यद्वाऽव्यय तच्छन्दमादाय तदेवाऽऽगमस्वरूप दर्शयामीत्यर्थः ) ' सुत्तागमे ' सूत्रागमः = सूत्ररूप आगम. । ' अत्थागमे ' अर्थागम: =अर्थरूप आगमः । ' तदुभयागमे ' तदुभयासे प्राप्त हो, अथवा जो आत्मस्वरूपके स्मरण के लिये प्राप्त किया जाय, या जिस से मोक्षमार्गका ज्ञान हो, अथवा जो तीर्थङ्कर भगवान के द्वारा उपदिष्ट होने के कारण शकारहित और अलौकिक होने से भव्य जीवों को चकित करदेने वाले ज्ञान को देने वाला हो, या जो अर्हन्त भगवान के मुख से निकल कर गणधर देवको 'प्राप्त हुआ और भन्य जीवोंने सम्यक् भावसे जिसकेा माना उसे आगम' कहते हैं । वह तीन प्रकारका - (१) सुत्तागम, (२) अत्थागम (३) तदुभयागम । " પ્રાપ્ત થાય અથવા જે આત્મસ્વરૂપના સ્મરણુને માટે પ્રાપ્ત કરવામા આવે, અથવા જેનાથી મેાક્ષમાર્ગનું જ્ઞાન થાય અથવા જે તીર્થંકર ભગવાન દ્વારા ઉપદિષ્ટ હાવાને કારણે શકારહિત અને અલોકિક હાવાથી ભવ્ય જીવને ચકિત કરવાવાળા જ્ઞાનને આપવાવાળા હોય, અથવા જે અરિહંત ભગવાનના મુખથી નીક હીને ગણધર દેવને મળ્યા તથા જેને ભવ્ય જીવાએ સમ્યક ભાવથી માન્યા તેને 6 'आगम' छे ते त्रयु प्रहारना है (1) सुत्तागम, (२) अथागम, (3) तदुभयागम.
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy