SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ भावश्यकमुत्रस्य एव कायोत्सर्गमास्थाय तत्र भेदेन मकृताऽतिचारॉबिन्तयति ॥ मूलम् ॥ आगमे तिविहे पण्णत्ते तजहा-सुत्तागमे अत्थागमे तदुभयागमे । ज वाइद्ध, वच्चामेलिय, हीणक्खर,अञ्चक्खर, पयहीणं, विणयहोण, जोगहीण, घोसहीण, सुट्ठदिन्न सुझुपडिच्छिय, अकाले कओ सज्झाओ काले न कओ सज्झाओ, असज्झाए सज्झाइयं, सज्झाए न सज्झाइय, 'तस्स मिच्छा मि दुक्कड ॥सू०४॥ ॥ छाया ॥ आगमस्त्रिविध' प्रज्ञप्तस्तधथा-सूत्रागमः अर्थागमः तदुभयागमः । (तत्र) यद् व्याविद्र, व्यत्यानेडित, हीनाक्षरम् , अत्यक्षर, पदरीन, योगहीन, घोपहीन, मुष्ठुदत्त, दुष्ठुमतीष्टम् , अकाले कृतः स्वाध्यायः, काले न कृतः स्वाध्यायः, अस्वा याये स्वाध्यायितं, स्वाध्याये न साध्यायित, तस्य मिथ्या मयि दुष्कृतम् ॥ मू० ४ ॥ ॥ टीका ॥ ___ 'आगमे' आ-समन्तात् गम्यन्ते-ज्ञायन्ते जीशजीवादिपदार्थी येनेति, आ-विनयादिमर्यादया गम्यते पाप्यते तीर्थकरगणधरादिभ्य इति, आ. स्मरणार्थमात्मस्वरूपस्येत्यर्थात्, गम्यते-रगृह्यते इति, आ-आभिमुख्यमों इस प्रकार कायोत्सर्ग का अवलम्बन करके उसमे अतिचारों का विशेषरूपसे चिन्तन करते हैं-'आगमे तिविहे' इत्यादि। . जिससे 'जीव, अजीव' आदि नौ तत्व अच्छी तरह जाने जाएँ या जो विनय आदि के आचरणद्वारा तीर्थङ्कर और गणधरों એવી રીતે કાર્યોત્સર્ગનું અવલ બન કરીને તેમા અતિચારનું વિશેષરૂપથી शिंतन २ छ 'आगमे तिविहे' इत्यादि नायी 'जीव' 'अजीव' विगेरे न त सरासर adel पाय અથવા જે વિનય આદિ આચરણદ્વારા નીર્થકર અથવા ગણધરેથી १- भणता गुणता विचारता ज्ञान और शानवत की आशातना की होतो 'वस्स मिच्छा मि दुकड'। २-धातूनामनेकार्यस्वादिति भागुक्तमेव । यदा' ये गत्यर्यास्ते मापयर्थाः' इति गतिः मासिम्रहण व मियोऽनन्तरमेव ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy