SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आवश्यकमूत्रस्य णम् 'उत्तरीकरणम्, उत्तरशब्द उच्चतरार्थकः करणशब्दो भावसाधनस्तेन-मनु चतरस्य पुनः सस्कारद्वारोचतरस्य (उत्कृष्टस्य) करण-सम्पादन तेनेत्ययः । 'अ ययनेन वसति' इतिबद्धतौ तृतीया, यद्वाऽऽपत्वातादर्थ्यचतुर्व्यर्थे तृतीया तदा चोत्तरीकरणार्थमित्यर्थः । एवमग्रेऽपि वतीयान्तार्थों बोदव्यः । यथा कुपध्याहारविहारादिना समुत्पन्नस्य व्यायेरुपशमाय वैवकोक्तः प्रतीकारः क्रियते तद्वदिद मुत्तरीकरणम् । उत्तरी क्रिया च प्रायश्चित्ताचरणेनैव सभवतीत्यत आह-'पायच्छित्तकरणेण ' प्रायश्चित्तकरणेन-प्रायो बाहुल्येन प्रयतत्वाद्वा चितम्-उपचितमशुभ तनूकरोतीति, अशुभयोगाद्वा स्खलित चित्तम् आस्मान माति-तत्तदशुभयोगापनयनेन पूरयतीति, प्रापयति चित्तम् आत्मान मनो वा शुद्धिमिति, माया बाहुल्येन चेतयति= पुनरेव न कर्तव्य'-मिति प्रतिबोधयत्यात्मानमिति वा प्रायश्चित्तम् , यद्वा-'पाय' पोक तपस्यादि, चित्त निश्चय उच्यते । तच्च होसकता है तो भी यहा कहे गये 'उत्तरीकरणेण' और 'विसल्लीकरणेण' के साथ उसका सम्बन्ध नही बैठता, कारण 'यह है कि न तो अतिचारो को उत्कृष्ट बनाने के लिये कायोत्सर्ग किया जाता है और न उनमें मायादिशल्यों का सभव है, मायादिशल्य तो आत्मा के विभाव परिणाम हैं, अतएव सिद्ध हुआ कि उस खण्डित अथवा विराधित श्रमणयोग या उस योगसे युक्त आत्मा को उत्कृष्ट बनाने के लिये, और विना प्रायश्चित्तके आत्मा उत्कृष्ट नहीं बन सकतीइसलिये लगे हुए पापोंका प्रायश्चित्त करने के लिये, तथा प्रायश्चित्त यश छ त पाय मा लेख 'उत्तरीकरणेण' अथवा 'विसल्लीकरणेण' ની સાથે તેને સબધ નથી બેસતું કારણ એ છે કે ન તે અતિચારેને ઉત્કૃષ્ટ બનાવવા માટે કાર્યોત્સર્ગ કરવામાં આવે છે અને નથી તેમ માયાદિ શાન સભવ માયાદિશલ્ય તે આત્માને વિભાવપરિણામ છે એથી સિદ્ધ થયું કે એ ખડિત અથવા વિરાધિત શ્રમણગ અથવા એ એગથી યુક્ત આત્માને ઉત્કૃષ્ટ બનાવવા માટે અથવા પ્રાયશ્ચિત્ત વિના આત્મા ઉત્કૃષ્ટ થઈ શકતા નથી તેથી લાગેલા પાપના પ્રાયશ્ચિત કરવા માટે, તથા પ્રાયશ્ચિત્ત પણ પરિણામની શુદ્ધતા વિના થઈ શકતા નથી તે १-उत्तरीकरणम्-'अभूततावेऽर्थे 'कन्नस्तियोगे सपद्यकर्तरि चि' (५।४।५०) इति चि , 'अस्य जौ (७।४।३२) इवीकार ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy