SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ - मुनितोपणी टीका निश्चयसयुना, प्रायश्चित्तमिति स्मृतम् ॥१॥' इत्युक्तविध, तस्य 'करणम् अनुठान, तेन। प्रायश्चिशाऽऽचरण च परिणामविशुद्धिमन्तरेण न सभवतीत्यत आह-'विसोहीकरणेण ' इति, विशोधन (विशिप्य शोधन) विशोधिः-सम्यक्शुद्धिः, तस्याः करण सम्पादनम्, यद्वा शोधन शोधः विशिष्टः शोधो यस्य खण्डित-विराधितरूपस्य श्रामण्ययोगस्य तत्सम्बद्धस्यात्मनो वेत्यर्थात् , स विशोधः, अविशोधस्य विशोधस्य करण विशोधीकरण तेन । विशोधीकरण पति भावशल्योद्धरणस्य कारणत्वात्तदाह-'विसलीकरणेण' इति, विनष्ट मायानिदानादित्रिकरूप शल्य यस्योक्तरूपस्य (श्रामण्ययोगस्य) स विशल्यः खण्डनाविराधनादितोऽविशल्यस्य विशल्यस्य करण विशल्यीकरण तेन । आह-कः शल्यशब्दार्थः? कतिविधश्च सः' उच्यते-शल्यतेधातूनामनेकार्थत्वाद् वाध्यते, यद्वा सत्रियते मुखमनेनेति शल्य, तच द्रव्यभावभेदाद्विविध, तत्र द्रव्यशल्य लोकमतीत कण्टकसूची-शूल-भल्लादिकम् । भावशल्य मायाप्रभृति, जीवता कठोरतमतीक्ष्णदशनैः श्वापदैरङ्ग स्फोरयित्वा स्वय वा निजा स्वच नि.सार्य स्वशरीरस्य लवणसर्जिकाभी परिणामों की शुद्धता के विना नहीं होसकता इस कारण अतिचार हटाकर आत्मपरिणामों को निर्मल करने के लिये, विशोधीकरण (आत्मपरिणामो का निर्मल करना) भी शल्य के दूर किये विना नहीं हो सकता, क्योंकि सिंह व्याघ्र आदि भयानक जीवजन्तुओं के तीखे नाखून दाँत आदिसे शरीर के अग अग को फडवा लेना, अपने आप सारे शरीर की खाल खीचकर उस पर માટે અતિચારોને દૂર કરી આત્મપરિણામોને શુદ્ધ કરવાને માટે વિશેધીકરણ (આત્મપરિણમેને શુદ્ધ કરવા) પણ શલ્યને દૂર કર્યા વિના નથી થઈ શકતે, કેમ કે સિંહ વાઘ વિગેરે ભયકર પ્રાણીઓના તીર્ણ નખ દાત વિગેરેથી શરી રના અગે અગને ફડાવવુ, પિતાના જ હાથે આખા શરીરની ચામડી ખેચીને તેના ઉપર મીઠું છાટી લેવું, રાજીખુશીથી પિતાનું માથું કાપીને ફેંકી દેવું, १- 'प्रायश्चित्तकरणम्'-सिद्धिनिरुक्तोक्तरीत्या पृषोदरादित्वात् । २- विशोधि:-'वि'+पूर्वकात् शुध् धातोर्ण्यन्तादौणादिक. स्त्रिया भावे 'इ' प्रत्ययः। ३- शोध:-भावे घन् ४-विशोधीकरणम्-अभूततद्भावे चिरीकारादेशश्च ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy