SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका एवमादिकरागारैरभनोऽविराधितो भवतु मे कायोत्सर्गों यावदहता भगवता नमस्कारेण न पारयामितावत्काय स्थानेन मौनेन ध्यानेनाऽऽत्मान व्युत्सृजामि।।मू०३॥ ॥टीका ॥ 'तस्स' तस्य-प्रमादकृताऽशुभयोगसम्बन्धेन देशतः सर्वतो वा खण्डितस्य श्रमणयोगस्य सातिचारस्याऽऽत्मनो वा, तच्छन्देनात्रौचित्यात्तयोरेव ग्रहणात्, अतिचारस्य तु सम्भवेऽपि 'उत्तरीकरण-विशल्यीकरणाऽसम्भवादग्रहणम् , न च भागतिचारस्य 'जो मे देवसिओ अड्यारो' इत्यादौ यच्छन्दनिर्दिष्टतया यत्तदोश्च नित्यसम्बन्धेनाऽन 'तस्स' इत्यनेन ग्रहणमिति वाच्यम्, तत्र यच्छन्दनिर्दिष्टस्याऽतिवारस्य तत्रत्येनैव 'तस्स मिच्छा मि' इत्यनेन गतार्थ. सम्बन्धखात् , अत्रोकेन च 'तस्स' इति तच्छन्देन बुद्धिविपयतावच्छेदकलोपलक्षितधविच्छिन्नस्यैव श्रमणयोगस्याऽऽत्मनो वा ग्रहण न खतिचारस्येति सुधीभिर्विवक्तव्यम् । 'उत्तरीकरणेण'-उत्तरीकरणेन अनुत्तरस्योत्तरस्य कर ___ यहा पर 'तस्स' पसे देशखण्डित सर्वविराधितरूप श्रमणयोग अथवा सातिचार आत्मा का ग्रहण है। कोई कोई तस्स' इस पदसे अतिचार का ग्रहण करते हैं-वह उचित नहीं है, इसलिए उसका सम्बन्ध तस्स मिच्छामि दुकड' इस पदमे रहे हुए 'तस्म' शब्द के साथ पूर्ण हो चुका है। दूसरा कारण यह भी है कि यद्यपि प्रायश्चित्तकरण तथा 'पापविशुद्धि' कण्टकशुद्धि-पैर आदि में लगे हुए काटे को निकालने की तरह अतिचारो का विशुद्धीकरण मडिया 'तस्स' या देशस्ति भरे सविधित ३५ श्रभार योग मा सातिया२ मामार्नु अ 5s 'तस्स' मा પદથી અતિચારને ગ્રહણ કરે છે પરંતુ તે એગ્ય નથી તેથી તેને સંબધ "तस्स मिच्छामि दुक्कड" ! ५४मा रहेसा तस्स २०४ी साथ पूरी ५ो छ બીજુ કારણ એ પણ છે કે “પ્રાયશ્ચિત્તકરણ” તથા “પાપવિશુદ્ધિ” કટકશુદ્ધિ-પગ આદિમાં લાગેલા કાટને નિકાલવાની રીતે અતિચારોનું વિશુદ્ધીકરણ १-'राजा गौडेन्द्र कण्टक शोधयति' इत्यादिपु कण्टकविशुद्धिवदविचारविशुद्धिकरण सभवति तस्मादुक्तम्-'उत्तरीकरणे-ति, नहि-शल्य-मायादिरूपमविचारस्य समस्ति; अपि स्वात्मनस्तत्माधान्याच्छामण्ययोगस्य च ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy