SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ मुनितोषणी टीका ७९ गुप्तीना, चतुर्णा कपायाणा, पञ्चाना महावताना, पण्णा जीवनिकायाना, सप्ताना पिण्डैपणाना,-मष्टाना प्रवचनमावणा, नवाना ब्रह्मचर्यगुप्तीना, दशविधे श्रमणधर्म श्रमणाना योगाना यत्खण्डित यद्विराधित तस्य मिथ्या मे दुप्कृतम् ।। सू०२ ॥ ॥ टीका ॥ ठामि ' स्थातु चित्तैकाग्रतयेति शेषः, कर्तुमित्यर्थः । 'काउस्सग्ग' कायोत्सर्ग, कायस्य शरीरस्य उत्सर्गतदेकतानतापूर्वकैकदेशावस्थितिभ्यानमौनव्यतिरिक्तयावक्रियाकलापसम्बन्धमधिकृत्य सर्वावेच्छेदेन परित्यागम्-अतिचारसशुद्धये व्युत्सर्जन, ममत्वापवर्जन वा 'इच्छामिवान्छामि । तत्रादौ वक्ष्यमाणरीत्या दोपान् पर्यालोचयति-'जो' इति। यकायोत्सर्गः मया कर्तृभूतेन 'देविसओ'=दिवसेन निवृत्तो दैवसिकर , दिवमपद रात्रेरप्युपलक्षक तेन हे भदन्त ! मै चित्तकी स्थिरता के साथ एक स्थान पर स्थिर रहकर ध्यान मौन के सिवाय अन्य सभी व्यापारों का परित्यागरूप कायोत्सर्ग करता हूँ, परन्तु इसके पहले शिष्य अपने दोषो की आलोचना करता है-'जो मे' इत्यादि । जो मुझसे प्रमादवश दिवससम्बन्धी तथा रात्रिसम्बन्धी सयममर्यादा का उल्लङ्घनरूप હે ભદન્ત! હુ ચિત્તની સ્થિરતાની સાથે એક સ્થાન ઉપર સ્થિર થઈને ધ્યાન મૌન સિવાય અન્ય બધા કામને ત્યાગરૂપ કાર્યોત્સર્ગ કરૂ છુ ५२तु भेना पडसा शिष्य पोताना पानी भाडोयना ४२ छ "जो मे त्या" જે મારાથી આળસવશ દિવસસબધી તથા રાત્રિસ બધી સમયમર્યાદાને १- 'ठामि' कर्तुमित्यर्थ । धातूनामनेकार्थत्वात् 'स्था'धातुः करोत्यर्थः, आपत्वाद् 'मिप्' प्रत्यय. तुमुन्नर्थ , आर्षेषु हि प्रयोगेपु वाहुलकेन सर्वे विधयो विकल्प्यन्ते, यदुकम्-'कचित्मवृत्ति कचिदमवृत्तिः, कचिद्विभापा कचिदन्यदेव । विधेविधान बहुधा समीक्ष्य, चतुर्विध बाहुलक पदन्ति" ॥१॥ इति, किञ्च"मुप्तिडुपग्रहलिगनराणा, कालहलच्स्वरकर्तृयडाच। व्यत्ययमिच्छति शास्त्रकदेपा, सोऽपि च सिध्यति राहुलकेन ॥२॥" इति, तर उपग्रहः= परस्मैपदाऽऽत्मनेपदे, नरः प्रथमादिपुरुपत्रयम् । काल.= कालवाचक. प्रत्यय र्तृिशब्दः कारकत्वावछिन्नोपलक्षकस्तेन कारकवाचिना कृत्तद्धिताना विपर्ययः ।यडिति यहो यशब्दादारभ्य लिड्याशिष्यड्डिति डकारेण प्रत्याहार । स्पष्ट शिष्टम् । २ " तेन निवृत्तम् " (५ । १।७८) इति ठरु ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy