SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ - आवश्यकमूत्रस्य यत' केवलमनुत्तिमात्रेण न किमपि कार्य भाति किन्तुचारणादिप्रयत्नेनैव, तदुना चैयाकरणैः-"अनुवर्तन्ते च नाम विधयो न चानुवर्तनादेव भवन्ति, किं तर्हि " यत्नाद्भवन्ति, स चाय यत्नः पुनरुचारणम्" इति । अथवा स्वस्यापि मदन्तवादात्मन एवेदमामन्त्रण सावधानीकरणाय । यद्वा भूयः सम्बोधनेन गुरु मति भक्त्युदेकोऽभिव्यज्यते । पतिकामामि प्रतिनिपर्ने, पृथग्भवामीति यावत् । यत्र कचिट्टीकासु 'पडिकमामि' इत्यस्य 'प्रतिकमामि' इतिन्जयोपलभ्यते सा प्रामादिस्येव "क्रमः परस्मैपदेपु" (७।३ । ७६) इति वचनवलेन क्रमेरुपधादीर्घस्य दुर्निवारसात् । निन्दामि-जुगुप्से । गजुगुप्स इत्येवार्थः । ननु तहि निन्दागहयो 'कुत्सा निन्दा च गईणा' इति कोपरीत्या पर्यायत्वेन पोनरुक्य वज्रलेपायितमेवेति चेन्न, यत. स्वसाक्षिकी निन्दा, गुरसाक्षिकी च गईंति परस्पर भवति भूयान् भेदः। यद्वा 'निन्दा साधारणी कुत्सा, गर्दा सैवातिभूयसी'-ति परस्परमर्थभेदान्नास्ति पर्यायता, यथा-प्रवृद्ध एव कोपः क्रोधो न साधारण इति कोपरोधयोः पर्यायत्वाभावेन क्रुभ्यर्थत्वाभावात्कुब्धातुयोगे चतुर्थी नेष्यते तदुक्त-'क्रुधदुहेर्पासूयार्थाना यम्मति कोप (१ । ४ । ३७) इत्यत्र शब्देन्दु शेखरे नागेशेन-'नह्यकुपित. ऋयतीति भाष्येण प्ररूढकोप एवं क्रोध इति कुप दीपनेवाले । इन सब को 'भते' कहते हैं। इसी प्रकार और अर्थ भी समझने चाहिए । 'भदन्त' । इस सम्बोधनसे यह प्रगट होता है कि समस्त क्रियाएँ गुरुमहाराज की साक्षीसे ही करनी चाहिए। हे भगवन् । मैं सावययोगसे निवृत्त होता हूँ, निन्दा करता हूँ और गहीं करता हूँ। कोशों मे निन्दा और गर्दा शब्द का एक ही अर्थ है, इसलिए पुनरुक्ति होती है, ऐसा नहीं समझना चाहिए, क्यो कि निन्दा आत्मसाक्षी से होती है और गर्दा गुरु ચારિત્રથી દીપ્તિમાન એ બધાને મત્તે કહે છે, એજ રીતે બીજા અર્થે પણ સમજી લેવા “ ભદન્ત ” એ સ બેધનથી એમ પ્રગટ થાય છે કે બધી ક્રિયાએ ગુરૂ મહારાજની સાક્ષીએ જ કરવી જોઈએ હે ભગવાન! હું દડથી નિવૃત્ત થાઉ છુ, નિદા કરૂ છુ અને ગઈ કરૂ છુ શબ્દકે શેમા “નિન્દા અને ગહ’ શબ્દને એક જ અર્થ છે, તેથી પુન નતિ થાય છે, એમ ન સમજવું, કારણ કે નિંદા આત્મસાક્ષીએ થાય છે અને
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy