SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका ७१ समाचरामि । एव पतिज्ञाय सामायिफविपिस्वरूपमाह-'सच' इत्यादिना, न वदितु योग्यम् अवदाम् अवयेन-सकलतीर्थकरगणपरादिविहितेन (पापेन) सह वर्तत इति सावधो-निन्यः, युज्यत इति योजनमिति वा श्योगा कायिक - वाचिक-मानसिकव्यापार., त सावय योग प्रत्याख्यामि चिन्तामणि कल्पवृक्ष कामधेनु स्पर्शमणि आदि से भी *उत्कृष्ट, ससाररूपी गहन वनमें भटकते हुए जीवों के सारे दुःखोंका नाश करने वाले सम्यग्ज्ञान दर्शन चारित्रसे युक्त आत्मस्वरूप की प्राप्तिरूप सामायिक करता है। अत एव यावजीवन (जीवन भर के लिए) में सर्व सावध व्यापार का तीन करण तीन योग से त्याग કલ્પતરૂ, કામધેનુ, સ્પર્શમણિ વિગેરેથી પણ અતિશ્રેષ્ઠ જગતરૂપી ભય કર અટવીમા ભટકતા પ્રાણુઓના બધા દુખેને નાશ કરનાર, સમ્યજ્ઞાન દર્શન ચારિત્રથી યુકત આત્મસ્વરૂપની પ્રાપ્તિરૂપ સામાયિક કરૂ છુ એટલા માટે યાજજીવ (જિદગીભર) હુ દરેક સાવધ વ્યાપારને ત્રણ કરણ ત્રણ વેગથી ત્યાગ કરૂ છું *-समताभाव की प्राप्ति हुए विना रागद्वेपका क्षय नही होसकता, रागद्वप का क्षय हुए बिना केवलज्ञान केवलदर्शन की माप्ति नहीं होसकती, और केवलज्ञान केवलदर्शन की प्राप्ति हुए बिना मुक्ति नहीं मिल सकती, इसलिए मोक्ष का मूल कारण सामायिक ही है, अतएव इसे केवल सासारिक सुख के देनेनाले चिन्तामणि पारसमणि आदि से भी उत्तम कहा है । * સમતા ભાવની પ્રાપ્તિ વિના રાગદ્વેષને ક્ષય થતું નથી અને રાગદ્ધના ક્ષય વિના કેવલજ્ઞાન કેવળદર્શનની પ્રાપ્તિ થતી નથી અને કેવળજ્ઞાન કેવળદર્શનની પ્રાપ્તિ વિના મુકિત મળતી નથી મોક્ષનું મૂળસાધન સામાયિક જ છે, એથી સામાયિક, કેવલ સાસારિક સુખ આપનાર ચિન્તામણિ પારસમણિ આદિથી પણ ઉત્તમ કહેલ છે १- 'अवद्यम्'- नशुपपदाद्वटे• 'वद सुपि क्यप् च (३ । १।१७६) इति प्राप्तौ यत्क्यपौ प्रवाध्य “ अबापण्यवर्या गर्दापणितव्यानिरोपु (३।१। १०१) इतिनिपातनाद्गर्दाया यत् । यत्तु 'वदितु योग्य वय, न नयमवय'-मिति व्याख्यान तद्व्याकरणतत्वानववोधमूलकमेव, नजुपपदादेव वदधावायत्मत्ययनिपातनस्य प्रागुक्तसात् । २- योग:-'युजिर योगे' अस्माद्धन् । ३- प्रत्याख्यामि प्रस्यापूर्वकस्य रया 'मस्यने इत्यस्य रूपम् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy