SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ६८ आवश्यकमूत्रस्य - - - - । अथ प्रथमाध्ययनम् । नाकृष्टाया भूमी निपुणेन केनापि कृपीरलेन पीजमुग्यते इति हेतोः मोक्तेभ्यश्च हेतुभ्योऽईदादिपञ्चक नमस्कृत्य शिष्यः सामायिक चिकीपन्नाह ॥ मूलम् ॥ करेमि भंते। सामाइय, सव्वं सावज जोग पञ्चक्खामि जावज्जीवाए, तिविह तिविहेण मणेणं वायाए काएण न करेमि न कारवेमि करतपि अन्न न समणुजाणामि, तस्स भते । पडिकमामि निंदामि गरिहामि अप्पाण वोसिरामि ॥सू० १॥ ॥ छाया ॥ करोमि भदन्त ! सामायिक, सर्व सावध योग प्रत्याख्यामि यावजीवया, त्रिविध त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्य न समनुजानामि, तस्य भदन्त ! प्रतिक्रामामि निन्दामि गामि आत्मान व्युत्सृजामि ॥१॥ जैसे कोई भी चतुर किसान परत (बिन-जोती) जमीनमे बीज नही योता, और कोई यदि योये भी तो वह बीज व्यर्थ जाता है, वैसेही पचपरमेष्ठी-नमस्कार से हृदयक्षेत्र को पवित्र किये विना सामायिक सफल नहीं हो सकती! अतएव शिष्य परले नमस्कार करके सामायिक करता है જેમ કેઈ ચતુર ખેડુત ખેડયા વિનાની જમીનમાં બી વાવતે નથી અને વાવે તે તે બીજ નકામુ જાય છે તેમ પચ–પરમેષ્ઠી–નમસ્કારથી હૃદયરૂપી જમીનને પવિત્ર કર્યા વિના સામાયિક સફળ નથી થઈ શકતી ! તેટલા માટે શિષ્ય પ્રથમ નમસ્કાર કરે છે १-प्राकृतशैल्या 'अत एत्सौ पुसि, (८४१२८७) इति प्राकृतसूत्रेणैकारादेशे 'भते' इति सिद्धम् । --
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy