SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आवश्यकमुत्रस्य भवन्ति, तदा युगपधानाचार्या उच्यन्ते । ते चाचार्या यथा तीव्रभानी भानावस्तमिते प्रदीपो घटपटादिपदार्थजात स्वभासा भासयति तमश्च व्यपोहति तथा भगवति तीर्थकरे सिद्धगति समाप्ते भुवननयस्य तत्त्वार्थप्रकाशनेन मिथ्यात्वादिक निजमतिभया व्यपगमयन्तीत्यतो नमस्करणीयत्वमेपाम् । णमो उवझायाण' इति 'नम उपायायेभ्य:' उप-समीपम् एत्याधी यते येभ्यस्ते 'उपाध्यायाः। यद्वा उपस्य सामीप्यार्थकत्वादधीत्यस्य चाऽऽधिक्यार्थकत्वात् उप-समीपम् अधि आधिक्येन ईयते भाप्यते येपा ते तथा । अथवा उपाधीयते समीपावस्थानेन स्मयते सूत्रतो जिनभापित मुनिभिर्येभ्यस्ते. तथा । य द्वादशाङ्गस्वरूप स्वाध्यायमादावर्थतस्तीर्थकरा उपदिदिशुस्तदनु च मूत्रतो 'युगप्रधानाचार्य' कहलाते हैं। जैसे तीव्र किरणोंवाले सूर्यके अस्त हो जाने पर दीपक अपने प्रकाश से घट-पट आदि पदार्थों को प्रकाशित करता और अन्धकार को हटाता है उसी तरह तीर्थङ्कर भगवान के मोक्ष पधार जाने पर आचार्य महाराज तीनों लोक के जीवादि पदार्थोंका प्रकाश करते (स्वरूप बताते) हुए मिथ्यात्व आदि को हटाते हैं, इसलिए उपकारी होने के कारण वे वन्दन करने योग्य हैं। . __नमो उवज्झायाण'-समीपमें आये हुए मुनियों को अर्थरूपमे કહેવાય છે જેવી રીતે નીવ્ર કિરણે વાળે સૂર્ય અસ્ત પામી જાય છે ત્યારે દીપક [દી પિતાના પ્રકાશથી ઘટ-પટ વગેરે પદાર્થોને પ્રકાશિત કરે છે અને અધિકારને દૂર કરે છે તેવી રીતે તીર્થ કર ભગવાનના મેક્ષ ગયા પછી આચાર્ય મહારાજ ત્રણેય લેકના જીવાદિ પદાર્થોને પ્રકાશ કરીને સ્વિરૂપ બતાવીને મિથ્યાત્વ આદિને દૂર કરે છે એટલા માટે ઉપકારી હોવાના કારણે તેઓ નમસ્કાર કરવા ગ્ય છે 'नमो उवज्झायाण' पोताना सभापमा २९सा भुनिभाने म३५मा तार्थ १-'इड् अध्ययने' अस्मात् 'इडश्च' (३।३।२१) इति वचनेनाऽऽपादाने घन्। २-'यद्वा उपाध्याया' उपाऽधिपूर्वकात् ' इण गतौ ' अस्मात् 'अकर्तरि च फारके सज्ञायाम् ' (६ । ४ । २८) इति वचनवलेन बाहुलकाद्वाऽधिकरणे घन । ३-अथवा 'इक् स्मरणे' अस्मात्पूर्वोक्तोपसर्गद्वयविशिष्टात्माग्वद् घन् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy