SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ - - मुनितोपणी टीका गणधरास्तमेव परम्पराऽऽयात शिष्यानध्यापयन्ति ये ते उपाध्याया उच्यन्ते इति सारः। अपिया आधे मनोव्यथाया आया लाभः आध्यायः, उपहता नाशित आध्यायो यैस्ते उपा-याया: प्रवचनतत्त्वोपदेशेन मुनिहृदयसन्तोपका इत्यर्थः, अतएव नमस्कारार्हाः, ज्ञानदर्शनचारित्रयुक्तत्वाच्च । णमो लोए सब्बसाहूण' इति, नमो लोके सर्वसाधुभ्यः' । साधयन्ति सानुवन्ति वाभिलपितार्थ निर्वाणसाधकान् योगान्, यद्वा सम्यग्ज्ञानदर्शनचारित्ररूपरनत्रयवलेनाऽपवर्गमिति, अथवा निरुक्तव्युत्पत्त्या भूतेषु समता ध्यायन्तीति दधत इति, मोक्षमार्ग प्रति गच्छता सहायका भवन्तीति वा 'साधवः, अत्र 'सई' पदेन सा द्वीपद्वयरूपलोकस्था गृह्यन्ते, ते च ते साधवश्व, यद्वा तीर्थरो से उपदिष्ट और सूत्ररूपमें गणधरो से रचित परम्परा से प्राप्त द्वादशाङ्ग के पढाने वाले, अथवा प्रवचन का पाठ देकर आधिमनकी व्यथा के आय-प्राप्तिको उप-उपहत अर्थात् दूर करने वाले उपायाय को नमस्कार हो। ज्ञानदर्शनचारित्र से युक्त तथा सूत्र पढाने के कारण उपकारी होनेसे उपाध्याय नमस्कार के योग्य हैं। ___ 'नमो लोए सव्वसाहण'-अभिलषित अर्थ को, निर्वाणसाधक योगो को अथवा सम्यग् ज्ञान-दर्शन-चारित्ररूप रत्नों से मोक्षको साधनेवाले, अथवा सब प्राणियों पर समभाव रखनेवाले, या मोक्षाभिलाषी भव्यों के सहायक, तथा अढाई द्वीपरूप लोकमें रहनेवाले કરોથી ઉપદેશાયેલા અને સૂત્રરૂપમા ગણધરેથી રચાયેલા પરમ્પરાથી પ્રાપ્ત દ્વાદશાગ ને અભ્યાસ કરાવનાર, અથવા પ્રવચનને પાઠ આપીને આધિ=મનની વ્યથાને આય પ્રાપ્તિને ઉપsઉપહત અર્થાત દૂર કરવાવાળા ઉપાધ્યાયને નમસ્કાર થાય જ્ઞાન, દર્શન અને ચારિત્રથી યુક્ત તથા સૂત્રને અભ્યાસ કરાવવાના કારણે ઉપકારી હોવાથી ઉપાધ્યાય નમસ્કાર કરવા એગ્ય છે _ 'नमो लोए सव्यसाहूण'---मभिसाषित मर्थन, નિર્વાણસાધક ગેને, અથવા સમ્યફ જ્ઞાન દર્શન ચરિત્ર રૂ૫ રનેથી મેક્ષને સાધવાવાળા અથવા સર્વ પ્રાણુઓ ઉપર સમભાવ રાખવાવાળા અથવા મોક્ષના અભિલાવી ભવ્ય અને સહાયક તથા અઢી કપ-રૂપલેકમાં રહેવાવાળા સર્વ १- 'साधव' औणाग्यिपक्रियया पृपोदरादित्वाद्वा शन्दसिद्धिः ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy