SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ १० राजप्रश्नीयसो ... 'गोयमा !-इति-- टीका---गौतमस्वामिनः प्रश्न श्रुत्वा श्रमणो भगवान महावीरो भगवन्तं गौतमस्वामिनं 'गौतम' इति आमन्त्र्य-सम्बोध्य एवं वक्ष्यमाणमकारेण अवादीत् उक्तवान्-हे गौतम ! एवं खलु त्वम् जानीहि-तस्मिन् काले अस्या अवसर्पिण्याश्चतुर्थारकलक्षणे काले, तस्मिन् समये केशिस्वामि विहरणोपलक्षिते समये इहैव जम्बूद्वीपे हीपे सध्यजम्बूद्वीपे भारते वर्षे भरतक्षेत्रे केकयाई नाम जनपदो-देश आसीत् । अत्रेदं बोध्यम्- केकयदेशस्य पाईम् आर्यजननिवासस्थानम्, अर्थ च अनाजन निवासस्थानम् । आर्यानार्य यो निवासभूतत्वात् केकयस्य अद्वयं पृथक्पृथग्जनपदत्वेन विवक्षितमिति । स केक याई जनपदस्तिमितसमृद्धः-तत्र-द्धानमःस्पशिबहुलप्रासादयुक्तो वहुन्छ जनसंकुलश्च, स्तिमित स्वचक्रपरचक्रलयरहितः, सगृद्धा धनधान्यादिपरिपूर्ण 'पदत्रयस्य कर्मधारयः। तत्र · खलु केकया -जनपदे श्वेतविका नाम नगरी 'आसीत् । सा नगरी ऋद्धस्तिमितसमृद्धा यावत्-प्रतिरूपा । यावत्पदेन-औप. पातिकसूत्रोक्तंचम्पानगरीवर्णनपरः पदसमूहोऽत्रापि योध्यः। प्रतिरूपा सर्वोत्तमा च आलीत् । तस्याः खलु श्वेतत्रिकायाः नगर्या बहिः यायप्रदेशे उत्तर- । पौरस्त्ये दिग्भागे ईशानकोणे अत्र खलु मृगवन नाम उद्यानम् आसीत् । तत् । उद्यान : सर्व कपुष्पफलसमृद्धम् पडून्तुसम्बन्धिपुष्पफललमन्धित रम्य%D “अनेक विप्लव (उपद्रव) होते हैं, उसीप्रकार से इस राजा के शासन होने ...पर देशभर में बाल था, (गुरूणां णो अन्खुइ, णो विणय पउजह, सयस विय पं. जणवयस्स णो सम्भं करभरवृत्तिं पबत्तेह) आते हुए मातापितांदिरूप गुरुजनों को देखकर यह उनका आदर करने के लिये खडा नहीं होता था, उनके विषय में वह बिनययुक्त नहीं होता था, तथा अपने जनपद केकया जनपद के प्रजाजनों की कर लेकर भी पालनरूपत्ति यथार्थ रूप से नहीं करता था. । વિસ્લ (ઉપદ્ર) થાય છે, તેમજ આ રાજાના શાસનકાળમાં સમસ્ત દેશમાં ત્રાસ भने PAaiतिनु वातावरण प्रसरी २[ तुः (गुरूणां णो अब्भुट्ठए, णो विणय उपजइ, मयस्स वि य णं जणक्यस्स जो सम्मं करभरविन्ति पवत्तेइ) भातiyat . વગેરે ગુરુજનેને આવતા જોઈને પણ તે તેમને આદર કરવા માટે ઉભે થતું ન ૬ હતું. તેમની સામે તે વિનયશીલ થઈને રહેતો ન હતો. તેમજ પોતાના જનપદ કેયાર્દ જનપદની પ્રજા પાસેથી ટેકસ લઈને પણ તે સરસ રીતે તેમનું પાલન કે રક્ષણ કરતું ન હતો.
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy