SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका स. १५७ सूर्याभदेवस्य पूर्व भवजीप्रदेशिराजवर्णनम् ३४५ तत्रैव-तस्मिन्नेव स्थले वन्देत नमस्येत सत्कुर्यात् सन्मानयेत् कल्याणं मङ्गलं दैवतं चैत्य पर्युपासीत" एतेषां व्याख्या चतुर्थसूत्रतो बोध्या, तथा तं धर्माचार्य प्रासुकै पणीयेन-अचित्तकल्पनीयेन अशन-पान-खादिम-खादिमेन-अशनादि चतुर्विऽऽधाहारेण प्रतिलभ्येत्-चतुर्विधाहार तस्मै दद्यादिति भावः, तथा. तं प्रातिहारिकेण-पुनः समर्पणीयेन पीठफलकशय्यासंस्तारकेण उपनिमन्त्रयेत् तद्ग्रहणे प्रार्थयेत् ३। एवं तावत प्रथम प्रदेशिन् ! ₹ मेवम्-अनन्तरोक्तप्रकारां विनयरूपां प्रतिपत्तिं जानासि, तथाऽपि खलु त्वं मम वामवामेन-प्रतिकूलतरेण व्यवहारेण यावत्-यावत्पदेन "दण्डदण्डेन, प्रतिकूलप्रतिकूलेन, प्रतिलोम-प्रतिलोमेन विपर्यासविपर्यासेन" इत्येषां पदानां साहो बोध्यः, व्याख्याऽपि तत्रैव विलोकनीया, वर्तित्वा-उक्तव्यवहारेण युक्तो भूत्वा मम एत-मया सह प्रतिकूलव्यवहारजनितम् अर्थमअपराधम् अक्षामयित्वा यत्रैव श्वेताविका नगरी तत्रैव गमनाय प्राधारयत्निश्चय कृतवान् । ॥ सू० १५६ ॥ भी मूलम-तए णं से पएसी राया केस कुमारसासणं एवं वयासी एवं खलु भंते ! मम एयारूवे अज्झथिए जाव समुप्पज्जित्थाएवं खलु अहं देवाणुप्पियाणं वामवामेणं जाव वहिए तं सेयं खलु मे कलं पाउप्पभाए रयणीए फुल्लुप्पलकमलकोमल्लुम्मिलियम्मि अहापंडुरे पभाए रत्तासोगकिसुय-सुयमुह-गुजद्ध-रागसरिसे कमलागरनलिणिसंडबोहए उठ्ठियम्मि सूरे सहस्संरस्सिम्मि दिणयरे तेयसा जलंते अंतेउरपरियालसद्धिं संपरिवुडे देवाणुप्पिए बंदि. त्तए नमंसित्तए एयम? भुजो भुजो सम्म विणएणं खामित्तएत्ति कटु जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए ।। तए णं से पएसी राया कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते हटतुट जाव हियए जहेव कूणिए । तहेव निग्गच्छइ, अंतेउरपरियालसद्धिं संपरिबुडे पंचविहेणं अभिगमेणं वंदइ नम.. सइ, एयमद्रं भुजो भुजो सम्म विणएणं खामेइ ॥सू०.१५७॥
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy