SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३४४ राजप्रश्नीयसूत्रे टीका-"तए णं केसीकुमारसमणे" इत्यादि-ततः खलु केशाकुमारश्रमणः प्रदेशिनं रानानम् एवमवादीत्-हे प्रदेशिन् ! त्वं जानासि · यत् कति-कियन्त आचार्याः प्रज्ञप्ताः ? । इति प्रश्ने प्रदेशा प्राह हन्त ! जानामि, यत् त्रयः-त्रिसंख्यकाः आचार्याः प्रज्ञप्ताः, तद्यथा-कलाऽऽचार्यः-द्वासप्तति प्रकारकलाशिक्षकः १, शिल्पाऽऽचार्यः-विज्ञानशिक्षकः २, धर्माऽऽचार्यः-धर्मोपदेशकः ३। पुनः केशी पृच्छति-हे प्रदेशिन ! त्वं जानासि खलु यत् तेपाम्-अनन्तरोक्तानां त्रयाणामाचार्याणां मध्ये कस्याऽऽचार्यस्य का-कीर्शा ? विनयप्रतिपत्तिः-विनयप्रकारः प्रयोक्तव्या कर्तव्या ? । हन्त ! जनामि, तत्र कलाऽऽचार्यस्य शिल्पाऽऽचार्यस्य च उपलेपनं तैलाभ्यङ्गः, तथा-संमज्जनं-स्नपनं कुर्यात्-स्नपये दित्यर्थः, तथा पुरतःतयोरग्रे, पुष्पाणि वा समानयेत्, मण्डयेत्-पुष्पमाल्यादिनाऽलकुर्यात्, भोजयेतभोजनं कारयेत्, विपुलं-बहु जीविताह-जीवनयोग्यं प्रीतिदान सहर्ष वस्त्रादिदानं दद्यात्, तथा पुत्रानुपौत्रिकी-पुत्रपौत्रादि निर्वाहयोग्यां वृत्तिं जीविकां कल्पयेत्-सम्पादयेत् २ । इति कलाऽऽचार्य-शिल्पाऽऽचार्ययोर्विनयप्रतिपत्तिमुक्त्वा धर्माऽऽचार्यस्य तां कथयितुं प्रक्रमते-यत्रैच-यस्मिन्नेव स्थले धर्माऽऽचार्य पश्ये जाव वट्टित्ता मम एयमझं अक्खाभित्ता जेणेव सेयविया णयरी तेणेव पहारेत्य गमणाए-" हे प्रदेशिन ३ जब तुम इस प्रकार से विनयप्रतिपत्ति को जानते हो तब भी तुमने मेरे प्रति प्रतिकूलरूप व्यवहार से यावत् प्रवृत्ति करके उस प्रतिकूल व्यवहार जनित अपराध को क्षमा कराये विना जहाँश्वेतविका नगरीथी वहीं पर जाने का निश्चय किया ॥ सू० १५६ ॥ टीकार्थ-स्पष्ट हैं, "कल्लाणं-मंगलं-देवयं-चेइयं पञ्जुवासे ज्जा-" इन पदों की व्याख्या चतुर्थ सूत्रमें की जा चुकी है । “वामं वामेणं-" इस यावत् पदसे"दण्ड दण्डेन-प्रतिकूल प्रतिकूलेन-प्रतिलोम प्रतिलोमेन-विपर्यासं विपर्यासेन" इन पदों का संग्रह हुवा है, इन् पदोंकी व्याख्या पीछे की जा चुकी है. ॥सू० १५६॥ વિનય પ્રતિપત્તિ ને જાણે છે છતાં એ તમે એ મારા પ્રત્યે પ્રતિકૂલ રૂપ વ્યવહારથી યવત પ્રવૃત્તિ કરીને પ્રતિકૂલ વ્યવહાર જનિત અપરાધને ક્ષમા કરાવ્યા વગર ત્યાં શ્વેતાંબિકા નગરી છે ત્યાં જવાને તમે નિશ્ચય કર્યો. એ . ૧૫૬ . साथ-२पट छ. "कल्लाण मंगलं देवयं चेइयं पज्जुवासेज्जा" २ पहाना व्याच्या याथा सूत्रमा मावी छ. “वाम वामेण" भां मावेत यावत् पहथी “दण्ड दण्डेन प्रतिकूलप्रतिकूलेन प्रतिलोम प्रतिलोमेन विपर्यासं विपर्यासेन" मा पहाना સંગ્રહ થયે છે. આ પદની વ્યાખ્યા પહેલાં કરવામાં આવી છે. ૧૫૬ !
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy