SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका स. १५४ सूर्याभदेवस्य पूर्वभवजीवप्रदेशीराजवर्णनम् ३२३ == तएणं ते पुरिसा तीसे अगामियाए अडवीए जाव कंचिदेसं अणुपपत्ता समाण एवं महं अयागरं पासंति, असणं सव्वओ समता आइपणं वित्थिणं सच्छडौं उवच्छड फुड अणुगाढं पासंति, पासित्ता हट्टा तुट्टा जाव हियया अन्नमन्नं सदावेंति, एव वयासी एस णं देवाशुप्पिया ! अयागरे इट्टे कंते जाव मणामे, तं सेयं खलु देवाणुप्पिया ! अम्हं अयभारगं बंधत्तएत्ति कट्टु अन्नमन्नस्स एयमट्टे पडसुर्णेति, अयभारं बंधेति अहाणुपुवीए संपत्थिया । तए गं से पुरिसा अगामि याए जाव अडवीए किंचिदेसं अणुपत्ता समाणा एगं महं तउआगरं पासंति, तउएणं सव्वओ समंता आइपणं तं चैव जाव सहावेत्ता एवं वयासी- एस र्ण देवाप्पिया ! तउआगरे हे जाव मणामे, अप्पेणं चेत्र तउएणं सुबहु अए लब्भइ, तं सेयं खल्ल अम्ह देवाणुप्पिया अयभारगं छड्डेत्ता तउयभारग बंधित्तएत्तिकट्टु अन्नमन्नस्स अंतिए . एयमट्टं पडिसुर्णेति अयभारं छड्डेति तउयभार बंधति । तत्थ एगे पुरिसे णो संचाएइ अयभार छड्डेत्तए तउयभार बंधित्तए, तर ते पुरिसा तं पुरिसं एवं वयासी - एस णं देवाणुप्पिय । ! तउआगरे जाव सुबहु अए लब्भइ, तं छड्डेहि, पणं देवाणुप्पिया ! अयभारगं, तउयभारगं वं धाहि । तए णं से पुरिसे एवं वयासी- दूराहडे ए देवापिया ! अए, चिराहडे मए देवाशुप्पिया ! अए, अइगाढबंधणबद्ध मए देवाशुप्पिया ! अए, असिढिलव' घणबद्धे मए देवाप्पिया ! अए, धणियबंधणबद्धे मए देवाशुपिया ! अए णो संचाएमि अयभारगं छत्ता तउयभारगं बंधित्तए । तर णं ते
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy