SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे ३२२ टीका-'तए णं पएसी राया' इत्यादि ततः खलु प्रदेशी राजा केशिनं कुमारश्रमणम्, एवमवादीत्-एवं खलु हे भदन्त ! मम आर्यकस्य-पितामहस्य एपा संज्ञा यावत्-यावत्पदेन एपा प्रतिज्ञा एपा दृष्टिः एपा हेतुः एप उपदेशः एपः संकल्पः एपा तुला एतद् मानम् एतत् प्रमाणम्" इत्येषां पदानां संग्रहो बोध्यः समवसरणमासीत् । एपां व्याख्या-एकत्रिंशदधिकशततमसूत्रतो विज्ञेया । यथा -तज्जीवः तच्छरीरम् नो अन्यो जीवोऽन्यच्छरीरम्, इति मम पितामहस्य मन्तव्यमासीत् । तदनन्तरं च खलु मम पितुरपि एपा-अनन्तरोक्ता संज्ञा यावत् समवसणमासीत् । तदनन्तरं च खलु ममापि एपा संज्ञा यावत् समवसरणमस्ति, तत्-तस्मा। कारणात् खलु अहं बहुपुरुपपरम्परागतां-पितामहादिपरम्परासमागतां कुलनिश्रितां कुलनिश्रया समागतां दृष्टिम् नो मोक्ष्यामि-न त्यक्ष्यामि- अपि तु तजीवः स शरीरं नो अन्यो जीवोऽन्यच्छरीरमिति मतमेव स्वीकरिष्यामि ॥सू०१५३।। मूलम्-तए णं केसी कुमारसमणे पएसि रायं एवं वयासी-माणं तुमं पएसी ! पच्छाणुताविए भवेजोसि, जहा व से पुरिसे अयहारए। के णं भंते ! से अयहारए ?। पएसी ! मे जहाणामए केई पुरिना अत्थरिथया अत्थगवेसिया अत्थलुद्धया अत्थकंखिया अथपिवासिया अत्थगवेसणयाए विउलं पणियभंडमायाए सुबहु भत्तपाण पत्थयणं गहाय एगं मह अगामियं छिन्नावायं दीहमद्धं अडवि अणुपविटा । टीकार्थ-स्पष्ट है-'सन्ना जाव समोसरण' में जो यह यावत् पद आया है उस से यहां-एपा प्रतिज्ञा एपा दृष्टिः एपा रुचिः, एप हेतुः, एपः उपदेशः, एपः संकल्पः, एपा तुला, एतद् मानम् एतत् प्रमाण) इन पदों का संग्रह हुआ है. इन सब पदों की व्याख्या तथा 'समवसरण' इस पद की व्याख्या १३० वें सूत्र में की जा चुकी है। अतः मैं जीव शरीर की अभिन्नता को ही स्वीकार करूंगा, भिन्नता को नहीं ॥ सू० १५३ ॥ ___ ---२५ट छ. 'सन्ना जाव समोसरणं' मां यावत् ५४ छ तेथी मी 'एषा प्रतिज्ञा एपा दृष्टिः एष उपदेशः एपः संकल्पः एपा तुला, एतत् मानम् एतद् प्रमाणम्" मा पानी सड थयो छ. या सर्व पहानी व्याખ્યા ૧૩૦ મા સૂત્રમાં કરવામાં આવી છે. એથી હું જીવ તેમજ શરીરની અભિન્નતાને જ સ્વીકારીશ ભિન્નતાને નહિ. સ. ૧૫૩ .
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy